________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४তধ৷
www.kobatirth.org
वल्लभं || ३६ || स्वयं त्वय्यनुरक्तां मे । स्वसारं ददतः प्रजाः ॥ कथं प्रत्युपकारोऽयं । तथाप्येनां समुह || ३७ ॥
इत्युक्त्वा स ददौ तस्मै । गुणमालां गुणावलीं ॥ बनौ तत्संगमात्सेंड - संगमादिव कौ|| || न्यापि हि तडूप - मोहिताः खेचरांगजाः ॥ उपयेमे चक्रधरो । नायं सर्वत्र तादृशं || ३ || स्पृहयालुं ततस्तीर्थे । तं मत्वा स कलाप्रियः ॥ अधिरोह्य विमाने शकू | तत्राप्रियायुतं || ४० || चलत्यपि विमाने स्राक् । संगीतं स समाहितः । रचयामास नारीजि - स्तन्मनः प्रीतिहेतवे ॥ ४१ ॥ वातायनस्थो विश्वस्य । स पश्यन् सुखमासुखं || दृष्ट्वोद्यानं क्वचिदम्यं । जगौ विद्याधरं नृपः ॥ ४२ ॥ पश्यैतत्कुसुमामोद-मेडुरालिकुलाकुलं ॥ सहकारसारसूत - प्रहृष्टपरपुष्टनृत् ॥ ४३ || तदस्मिन् विपिने चेतो । रंतु मि
मेघ || अवतारय रयाद्यानं । सानंदोऽत्र जवानपि ॥ ४४ ॥ कलाप्रियः प्रियं तच्च । श्रुत्वा यानं घनाध्वनः ॥ नूमावुत्तारयत्रीघ्र - भिष्टोक्तं सफलं सृजन ॥ ४५ ॥ तस्मिन् वने - मन्ने । सन्नेत्रामृतवर्षिणि ॥ रंतुं चक्रधरः कांता-सममैवत्स कौतुकी ॥ ४६ ॥ स पश्यन् द्रु
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ४७५ ॥