________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥४३॥
वाहतचैत्ययुक् ॥ २५ ॥ सुलग्ने संघसहितः । कुलस्त्रीकृतमंगलः ॥ चचाल चालयन् विश्वं । सैन्यन्नारैः स संघपः ॥ २६ ॥ प्रयाणैरनवछिन्न-नमन् ग्रामे जिनान् मुनीन् ॥ सुराष्ट्राराष्ट्रमापेदे । स तीर्थस्यापि सन्निधिं ॥ २७ ॥ देवालयपुरस्तस्य । निषमस्यान्यदागमत् ॥ कश्चिविद्याधरः स्फार-शृंगाराद् द्योतयन् ननः ॥ २७ ॥ तद्दर्शनाचक्रधरः। किंचिदन्युठितो न- | यात् ॥ वरासने निषमेऽय । सोऽपि तस्मिन्नुपाविशत् ॥ २५ ॥ युतांजलिरथ प्राह। विद्याधरपतिर्नृपं ॥ अर्हत्सूनो चक्रधर । त्वमीक्ष्वाकुकुलाचलः ॥ ३० ॥ मणिप्रियस्य पुत्रोऽहं । खेटरंगपतेननु ॥ नाना कलाप्रियः कामं । शत्रुनिर्वेष्टितबलात् ॥ ३१ ॥ आदेशाजोत्रदेवीनां । त्वत्तो वैरिक्षयं विदन ॥ त्वां नेतुमागतः शीघ्रं । तत्प्रसीद मयि प्रनो ।। ३२ ॥ इत्युक्तितश्चक्रधरा-देशं प्राप्य कलाप्रियः॥ विमानं रचयामास । तदैवामितशक्तिन्निः ॥ ३३ ॥ विद्यानृता समं चक्र-धरो विद्या विमानतः ॥ कणात खेटपुरं प्राप । खेदितं रिपुसंचयैः ॥ ॥ ३० ॥ समायाते चक्रघरे । जलकांत वारयः॥ अपासरन्नापश्च । तस्य तेजोऽसहिष्णवः॥ ३५ ॥ विज्ञणे शत्रुसंघाते । स्वांते हृष्टः कलाप्रियः॥ जगाद सादरं चक्र-धरं धरणि
३॥
९०
For Private And Personal use only