SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥१६॥ ॥ स प्रासादोऽनवचंद-यशसस्तत्समो ननु ॥ ६ ॥ स चंशेखरस्यापि । पितुर्मूनि मणि- मादा - मयीं ॥ अकरोत्सुतन्नक्तिर्हि । पितर्येवं विराजते ॥ ६३ ॥ चं चंयन्नस्यैव । लांगनं तस्य मूनि ॥ अकारयत्पितुः स्नात्रं । जिनस्नात्रोदकेन च ॥ ६ ॥ समानमुन्नयोर्मूोः । सर चकार यतो महं ॥ लोकश्च नृपत्नत्यास्य । पितर्यातनुतेऽर्चनं ॥ ६५ ॥ ततश्चश्यशास्तीर्थयात्रायै शुन्नन्नावतः ॥ अचालीस्वह्नि सगर-वदो संघसंयुतः।। ६६॥ दिनैः कतिपयैस्तीथे । स गुरूहिष्टवर्मना । चकार सर्व विधिव-दानपजनलकणं ॥७॥ सोऽपि तत्र क्वचिजीर्णान । प्रासादान वीक्ष्य दुःखितः॥ नद्दधार कृतस्फार-गुरुवारनार आदरात् ॥ ६॥ पुंमरीके रेवते चा-बुंदे बाहुबलावपि ॥ शिखरेष्वथ सर्वेषू-क्षरं चक्रे स नक्तितः ॥ ६ए । स तीर्थयात्रामुशरं । कृत्वा चंयशा नृपः ॥ जग्राह दीक्षां मुक्तिस्त्री-सखी सजुरुसन्निधौ ॥ ॥ ७० ॥ स पूर्वलदं समवाप्य दीक्षां । वीणाष्टकर्मार्जितकेवल श्रीः ॥ अंते सुखान्याप शि- ॥६॥ वस्य यत्तत् । तीर्थप्रनावो विमलोऽमरें ॥ १ ॥ ॥ इति नवमोशरः॥ PROB. For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy