________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माझा
शत्रंजय सादः । स्वपुरे निरमीयत ॥ तत्तदायतुलं तीर्थ-मिदं सर्वत्र पावनं ॥ ५१ ॥ राम ॥ यत्र
Ka समवसरणं । योजनांकक्तिौ विनोः ॥ तत्र मृता नरा दैवा-यास्यति सुगति ध्रुवं ॥ ५॥ ॥४६॥ कुरापेषु न धुगंधो । न कोटा न च पूतयः॥ नविष्यंति यतस्तत्र । जिनपादपवित्रिते ॥
॥ ५३॥ अत्र ये त्यक्तसावया । जिनध्यानपरायणाः ॥ तपस्यति तपस्तेषां । न दूरे मुक्तिकामिनी ॥ ५५ ॥ नरके न न तिर्यक्षु । प्रयांत्यत्र मृताः खलु ॥ किंतु नृत्रिदिवश्रेयः-श्रेयांसि कलयंति ते ॥ ५५ ॥ सागरो यदयं तीर्थ-रकायै सगरेण च ॥ कष्टोऽष्टमजिनम्नात्रोदस्पृष्टस्तेन पावनः ॥ ५६ ॥ यद्राह्मीयं जिनस्नात्र-कृते ब्रह्मविमौजसा ॥ आनिन्ये सर्वथा तेन । पवित्रेयं बहूदका ॥ ५७ ॥ घनानामपि तीर्थानां । यत्संगतिरिहानवत् ॥ तेनेदमुत्तमं तीर्थे । सर्वकल्मषघातकं ॥ ५ ॥ चतुःशाखानिराराशे । धर्मोऽत्र शुजनावतः ॥ विस्तार शतशाखानिः । प्राप्स्यत्यन्निमतप्रदः ॥ एए ॥ धर्मोपदेशमासूत्र्य । स श्वं मुनिपुंगवः ॥
। ययौ सर्वोपकारकः॥६०॥ तत्र चंश्यशाश्चंद-प्रनोश्चश्मणीमयां ॥स - प्रासादां महामूर्ति । कारयामास हर्षतः ॥ ६१ ।। अदूरे सोमयशसा । कारितस्याईदोकसः
॥४६॥
For Private And Personal use only