________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥४६॥
4.COM
स्थौ । तत्र निष्कंपमानसः ॥ ४० ॥ सार्थसप्तपूर्वलक्षा-नायुः पूर्ण प्रपाल्य सः॥ गृहीतान- शनः स्वामी । प्रापत्पदमखंमितं ॥ १ ॥ सर्वैः सुरनिर्वाण-महिमा त्रिजगदिनोः ॥ पूर्ववनिर्ममे तत्र । गतं च स्वे पदे मुदा ॥४॥
इतश्च विहरंस्तत्र । स मुनिश्चंशोखरः॥ चंझनां पुरीं प्राप । पावितां नगवत्क्रमैः ॥ ॥ ३ ॥ तत्सूनुरथ तं प्राप्तं । श्रुत्वा चंयशा नृपः ॥ वेगादागादखंमाझो । राजपंचशतीयुतः॥ ४ ॥ मुनिझनी नतांस्तांश्च । धर्मलानादनु स्फुटं ॥ गिरानुजग्राह धर्मा-नुसारिएया दयामयः ॥ ४५ ॥ यदत्रास विभुश्चंद-प्रनस्तेनेदमुत्तमं ॥ तीर्थ चंप्रन्नासाख्यं । विख्यातं यास्यति कितौ ॥ ६ ॥ विभुर्यत्र जलध्यंत-रस्थात्प्रतिमया स्थिरः ॥ नश्लश्चानवशाह-रूर्ध्वमूर्ध्वं गतस्ततः ॥ ७ ॥ लवणांबुधिनाथेन । लवणेन च नक्तितः ॥ स एवासंधि तत्कालं । उत्रीनूतेन सर्वतः ॥ ॥ यत्र चाकारि धरणे-नार्दश्मि सुनिर्मलं ॥ त- तीर्थ पावनं तस्मात् । पवित्रोंबुधिरप्ययं ॥ ४ ॥ ॥ पूर्वमत्र युगादीश-पौत्रेण शशिकीर्तिना ॥ चंद्यानसमीपेऽथ । नाविनो निजलावतः ॥ ५० ॥ चंझनस्य प्रा
॥४६॥
For Private And Personal use only