________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
॥४६॥
www.kobatirth.org
गन्ना । न्यवदंस्तत्पुरोऽपि च ॥ २५ ॥ शशिप्रनायास्तत्रैव । नगर्याः शशिशेखरः ॥ राजा चंश्मना राज्ञी - युतस्त्वरितमाययौ ॥ ३० ॥ पुत्रेरा चंश्यशसा । सहितः स स्तुवन् विभुं ॥ निषसाद पुरः पातुं । वचनामृतसारिणीं ॥ ३१ ॥ जगौ विभुरथामुष्मिन् । संसारे सर्वतोऽस्थिरे || सारं शत्रुंजये ध्यान-मर्दतां द्विविधो वृषः ॥ ३२ ॥ सेवनात्पुंमरीका- र्ध्यानानपतेरपि ॥ विषाधर्मतः सिद्धिः । शाश्वता वर्त्तते करे || ३३ || तीर्थेष्विदं मुख्यती| देवेष्विव जिनेश्वरः ॥ ध्यानेषु विमलं ध्यानं । ब्रह्मचर्ये व्रतेष्विव ॥ ३४ ॥ श्रामण्यं स| प्रथमं खलु कथ्यते ॥ यत्तन्मुज्ञं विना मुक्ति - नारी नो वरयेवरं ॥ ३५ ॥ विनोरिति मुखात् श्रुत्वा । देशनां चंदशेखरः ॥ कणात्मबुधः श्रामण्यं । सन्नार्योऽपि समासदत् || ३६ || धरणेंशे विनोः कायोत्सर्गस्थानें बुधेस्तटे || चंद्रकांत मणीबिंब - प्रासादं निरमापयत् ॥ ३७ ॥ जगवानपि लोकाना - मनुग्रहपरस्ततः । रैवताधिषु शृंगेषु । विजहार समंततः ॥ ३८ ॥ ततोऽपि विहरन स्वामी । विश्वं तीर्थमयं सृजन || सम्मेतशिखरं प्राप । सहस्रमुनिसंयुतः || ३ || नजस्यकृष्णसप्तम्यां । श्रवणस्थे निशाकरे ॥ चंप्रनः प्रभुस्त
Il
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ ४६४॥