________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥४ा
शांतिः शांतिकरः संघे । सदा स्यात्सुरसेवितः॥ मुक्त्वेंदु मलिनं यस्य । पादपद्मं मृगो- जिजत् ॥ ७२ ॥ बनूब नारते क्षेत्रे । पुरे गजपुरे वरे ॥ जितविश्वविश्वसेनो । विश्वसेनो महीधवः ॥ ३॥ अचिरानाम तत्पत्नी । शीललीलासमुज्ज्वला ॥ सा विश्वतुर्दशस्वप्नान् । निशाशेषे व्यलोकयत् ॥ ७॥ सर्वार्थसिहितः स्वामी। मासे नामदे सितौ । सप्तम्यां चनरण्यां ने । तस्याः कुझाववातरत् ॥ ५ ॥ विस्वप्नदर्शनादई-वक्रिजन्मसुनिश्चया ॥ रत्नगनेव सा गर्ने। बजार शुलदोहदा ॥ ६ ॥ पूर्णे काले सितौ ज्येष्टे। त्रयोदश्यां शुन्नेशके ॥जरणीस्थे विधौ देवी । सुतरत्नमजीजनत् ।। ७७ ॥ कुमारीशक्रनूशक-मुखैः सर्वादराजनैः ।। चक्रे जन्मोत्सवो नाम । शांतिरप्यस्य हर्षतः ॥ ७० ॥ स यौवने स्वर्णरुचि-श्चत्वारिंशःइनुस्तनुः ॥ राज्यस्य नारमुररी-चकार पितृशासनात् ॥ ए || चक्ररत्नानुसारेण । जितषखंमन्नारतः॥ चकार राज्यं सुहितः । स्वाराज्यमिव देवराट् ॥ ॥ ज्येष्टकृष्णचतुर्दश्यां । नरण्यां विश्वनायकः ॥ सहस्रेण नृपैन्जेजे । व्रतं शक्रकृतोत्सवः ॥ १॥ बद्मस्थः सकलान् देशान् । विहृत्य विभुरन्यदा ॥ वनं गजपुरोपांते- शिश्रियद्ध्यानधारधीः ॥ ७ ॥
॥४६न॥
For Private And Personal use only