SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४६॥ www.kobatirth.org 1 1 इतश्च स्वामिनः सिंह- सेनाद्या गणधारिणः ॥ अनूवन पंचनवति - जिनवत्सत्यवादिनः || १ || लक्षं मुनीनां साध्वीनां । त्रीलकी त्रिंशताधिका । सहस्त्रैश्व लकयुगं । श्रावकाणां शुभात्मनां ॥ २ ॥ अष्टौसहस्रा नवतिश्वा-संकाश्च पंच च । सहस्राः पंचचत्वारिं - शञ्च श्राद्धी मितिर्विज्ञोः || ३ || इत्थं चतुर्विधः संघः । परिवारे जगद्दिनोः ॥ शासने च महायो | यही चाजितानवत् ॥ ९४ ॥ श्रष्टादशपूर्वलक्षाः । कुमारत्वेऽनवन विनेोः ॥ राज्ये च त्रिपंचाशत् । स पूर्वाणि तथा व्रते || ५ || पूर्वमेकं च वर्षाणि । वाद्मस्थ्ये द्वादशानवनू ॥ एवं द्विसप्ततिलकाः । पूर्वायायुर्विज्ञोः परं ॥ ए६ ॥ ॥ श्रथापहिरन स्वामी । सम्मेतशिखरं वरं ॥ सहस्रमुनिसंयुक्तो । जग्राहानशनं च सः ॥ ए७ ॥ मासांते चैत्रपंचयां | शुक्लायां रोहिली दिने || मुनिनिस्तैः समं स्वामी । लब्धवान् पदमव्ययं ॥ ए८ ॥ शक्राद्या अमराः सर्वे । ततश्वलितविष्टराः ॥ अजितस्वामिनश्चक्रु - निर्वाणम हिमोत्सव || सगरोऽपि मुनिः सत्वान् । बोधयन्नजितेशवत् ॥ केवलज्ञानमापेदे । घातिकर्मयादथ || || || सोऽपि द्विसप्ततिं पूर्व- लहाण्यायुः प्रपाब्य च ॥ संमेतशिखरे स्वामि-वदापत्य For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥४६॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy