SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥धपणा MERE त्वा च जिननायकं ॥ चक्री तन्मुखशीतांशु-वचः पातुं पुरोऽविशत् ॥ ७ ॥ जिनेशस्तस्य वोधाय । क्रोधाहि विषगारुमं ॥ जगाद वचनं चंच-धर्मकर्मपटु स्फुटं ॥ ३ ॥ राज्यं पुत्रकलत्रवधुनगराण्यावास वित्तादिकं । देवर्दिश्च नवार्णवेऽत्र सुलन्नान्यन्यानि रम्याण्यपि ॥ मुताविऽमरत्नवत्पुनरिदं चारित्रमुक्तं जिन-चिंतारत्नमिवातिर्खनतमं सर्वार्थसंसाधकं ॥४॥ चारित्रादेकदिवस-पालितादपि मानवः ।। अवश्यं कर्मसंघातं । दिप्त्वा याति परं पदं ॥५॥ श्रुत्वे चारुचारित्र-प्रन्नावं स विरागवान् ॥ नमन जिनें तच्चक्री । प्रार्थयामास लावतः ॥ ६ ॥ स्वे पदे गुणिनं शूरं । राज्याई च नगीरथं ॥ अस्थापयन्महानेता । स्वयं च व्रतमाददे ॥ ७ ॥ चक्री राजसहस्रेण । समं शककृतोत्सवः ।। नगवञ्चरणांनोज-तले व्रतमवाप सः॥ ॥ धन्यस्त्वं सुकृती त्वमेव जननी धन्या च ते सत्कुलं । येनेदं नवता जिनैरधिगतं चारित्रमत्युज्ज्वलं ॥ लब्धं संसृतिवारिधौ वहनवत् कुग्राहकर्मनित् । दात्यायं दशधातिदुष्करतरं ग्राह्यं प्रयत्नात्ततः ॥ GU ॥ इत्यनुशिष्टिमासाद्य । स विनोः प्रीतिपेशलः ॥ नमन्पादौ जिनेंस्य । विजदार महामुनिः ॥ ७ ॥ ॥एए॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy