________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana Kendre
शत्रंजय
माहाण
॥४१॥
दमव्ययं ॥ १ ॥हितीयैकजिनेश्वोधिवशतः शक्रोपदेशादपि । श्रीमांश्चक्रिशिरोमणिः स स- गरः शजये पर्वते ॥ नार जरतेशवद् यदकृत श्रीसंघयुक्तो मुदा । दिप्त्वा तेन हि घाति-कर्मपटलं प्रापत्पदं शाश्वतं ॥ ॥
॥ इति श्रीसगरोधारः सप्तमः॥ अथ तुर्यो जिनः पृथ्वीं। पावयंश्चरणैर्निजैः ॥ प्राप शत्रुजयं देवैः । स्तूयमानोऽनिनंदनः॥१॥राजादनीतले तत्र । देवास्त्रिजगदीशितुः ॥ चक्रुः समवसरणं । तस्यैव बहुन्नक्तितः
॥॥ तत्र सिंहासनासीन-बत्रत्रयविराजितः ॥ सर्वनापानुयायिन्या । गिरा विभुराव- दत् ॥ ३ ।। अयं शāजयः शैल-आंतरारिनिषूदनः ॥ सर्वपापहरो मुक्ति लीलावेश्म विराजते
॥ ॥ अत्र कल्याणकुंजान्नः। सर्वकल्याणकारणं ॥ कल्याणवर्णो जगवा-नादिदेवः सनातनः ॥ ५ ॥ प्राप्तेषु मुक्तिमहत्सु । ब्रष्टे धर्मेऽपि केवले ॥ सर्वकल्याणकृत्तीर्थ-मिदमेव नवि- ष्यति ॥६॥ अत्रागता जिनं त्या। चिंतयंतोऽर्चयति ये ॥ अप्यल्पकालाने पुण्य-मर्जयंत्यजरामरं ॥७॥ प्रासादप्रतिमापात्र-दीनदानानि कुर्वते ॥ अत्र ये ते नवंत्याशु । जव
॥६॥
For Private And Personal use only