________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५६ ॥
www.kobatirth.org
त्सूनुनिर्यदानीता । गंगा सागरसंगता ॥ ५० ॥ यद्यहं तत्पिता भूत्वा । नयामि किल सागरं तदा यो विशिष्येऽह - मन्यथा मानहीनता ॥ ५१ ॥
इत्यावशवशाद्ध्यात्वा । शक्रोक्तं हेतुयुक् स्मरन् ॥ यकैरानाययामास । सगरः सागरं क्षणात् ॥ ५२ ॥ टंकणान् बर्बरान् केशां-वीणान् नोटांश्च सिंहलान् || प्लावयन् विविधान् देशान् । दारयन् महतो गिरीन् || ३ || प्लावयन् जवनेशणां । जवनान्यपि जीवणः ॥ लन्मकरग्राह- तिमिशंखसमाकुलः ॥ ५४ ॥ नश्यनिर्विविधैर्देवैरपि जीत्या निरीक्षितः ॥ वेगवान तानेक-जंतु जातिषु दुस्सहः ॥ ५५ ॥ अपाराहारतो गर्ज - नूर्मिमाली महोर्मि| लवणांबुधिनाथोऽय | योजितांजलिरादरात् ॥ प्रणम्य चक्रिणं कुर्वे । किं जगादेति सामगीः ॥ ५७ ॥ ततश्च मघवा प्राह । स्मृतावधिजिनागमः ॥ चक्रिन् विरम विरमे - त्याकुलां कलयन गिरं ॥ ५८ ॥ रवि विना यथा घस्रो । विना पुत्रं यथा कुलं ॥ विना जीवं यथा देहं । विना दीपं यथा गृहं ॥ ५ ॥ विना विद्यां यथा मत्यों । विना चक्षुर्यथा मुखं ॥ विना बायां यथा वृक्षो । य
|| व्याप्नुवन् वसुधां वेगा - दागा त्रुंजयांतिकं ॥ ५६ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ४५६ ॥