________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४५५॥
www.kobatirth.org
चाप च गिरिं । प्रयासैरधरोत्तरैः ॥ ३५ ॥ राजादनीतले तत्र । तदा सोऽपि नगीरथः ॥ श क्रनूशक्रयोः पादान् । नम॑स्ताभ्यां च सस्वजे ॥ ४० ॥ सहस्तैरयो तीर्थे । जक्त्या श्रीप्रश्रममनोः ॥ स्नात्रपूजादिकं कर्म । निर्ममे जरतेशवत् ॥ ४१ ॥ तीर्थे च मरुदेवाख्ये | शृंगे बाहुबलावपि ॥ तालध्वजे च कादंबे । हस्तिसेनानिधे तथा ॥ ४२ ॥ एवं सर्वेषु शृंगेषु । ते कृत्वा जिनपूजनं ॥ यतिनक्तिमन्नदान - मारात्रिकमहाध्वजं || ४३ || इंज्ञेत्सवमिं पूजां । बत्रचामरमोक्षणं || रथावन्यश्वदानानि । व्यधुः सर्वे गुरोर्गिरा ॥ ४४ ॥ विशे॥ ततश्च नारतान् शक्रः । प्रासादान् वीक्ष्य तद्विधान् ॥ स्नेहपूर्वमुवाचेदं । सगरं धर्मजागरं ॥ ४५ ॥ तीर्थेऽस्मिन् शाश्वते चक्रिन् | स्वपूर्वपुरुषस्य तत् || कर्त्तव्यं नरतेशस्य । पश्य पुण्य निबंधनं ॥ ४६ ॥ नाविनः कालमाहात्म्या - द्विवेक विकला जनाः ॥ विधर्माणोऽतिलोनांधा-स्तीर्थेऽपि न कृतादराः || ४ || मणिरत्नरुक्मलोभात् । कदाचित्ते मलीमसाः ॥ श्राशातनां करिष्यंति । प्रासादे प्रतिमासु वा ॥ ४८ ॥ तद्दुवत्त्वमप्यस्य । कांचिकां कुरुष्व जोः ॥ नालं त्वयि प्रजवितुं । कचिदस्ति जगत्रये ॥ ४९ ॥ श्रुत्वेति चक्री चित्तांत - श्चिंतयामा सिवानिति ॥ म
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ४५५ ॥