________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shil kailag
Gyanmandit
शत्रंजय
माहा०
॥४५॥
था धर्मो दयां विना ।। ६० ॥ विना धर्म यथा जीवो । विना वारि यथा जगत् ॥ विना त- श्रा तीर्थमिदं । नूतसृष्टिर्हि निष्फला ॥ ३१॥ an निरुऽष्टापदे शैले । सत्यसौ जनतारकः ॥ अस्मिन् रुहे न पश्यामि । त्रातारमपरं भुवि ॥ ६॥ न यदा तीर्थकद्देवो । न धर्मो न सदागमः ॥ तदासौ सर्वलोकानां । शैलः कामितदायकः॥६३ ॥ इति शऋगिरा चक्री । जगाद लवणं सुरं ॥ अनिशानकृते वाईि-रस्तु त्वं याहि सांप्रतं ॥ ६ ॥ विसृज्यति देवेशं । चक्री प्रीतमनाः पुनः॥ पप्रल तस्य तीर्थस्य । रकोपायं मलीमसात् ॥ ॥६५॥ जगौ शक्रोऽपि चक्रोश । मूर्ती रत्नमणिमयीः ॥ नय स्वर्णगुहां स्वामि-कोशं दे
वैर्दुरासदां ॥६६॥ सर्वेषामर्हतां मूर्तीः । सौवर्णा ननु कारय ॥ प्रासादान कांचनान् रूप्य-. - मयानपि च सांप्रतं ॥ ६७ ॥ प्रनोः पश्चिमदिग्नाग-संस्थां स्वर्णगुहामथ ॥ सकूपिकाकल्प
वृतां । दर्यमानां स वजिणा ॥ ६ ॥ गत्वा यत्नापानीय । तत्र मूर्तीजिनेशितुः ॥ निद- धावपि पूजायै । यदानादिशदजसा ॥ ६॥ ॥ प्रासादान जगदीशस्य । दृषप्यमयानथ ॥ मूर्तीश्च कांचनाचक्रे । चक्रिराट् शकसंयुतः ॥ ७० ॥ सुत्नशख्ये च शिखरे । हितीयस्य ज
॥४
॥
For Private And Personal use only