SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४५शा www.kobatirth.org तृतीये रात्रिोजनं ॥ ६ ॥ तुर्येऽनशनसंपन्ना | विद्युत्पातात्समं मृताः ॥ चक्रिंस्त्वत्सूनवो जाताः । प्राधान्यं कर्मणो हि यत् ॥ ७ ॥ येन नानुमतं संघ - लुंटनं स प्रजापतिः ॥ तस्मिनव नवे राज्य-मवापत्परमाकं ॥ ८ ॥ शुननावात्ततो लब्ध्वा । स जवानुत्तरोत्तरान् ॥ नगीरथ हुनु - रयमासीन्महोदयी ॥ ए ॥ तेनैव कर्मणा चक्रिन्नधुनापि समं मृताः ॥ त्वत्सूनवोऽमी यत्तत्वं । तत्त्वं मनसि धारय || १० || मनसापि न संघस्या - वज्ञा कार्या विपश्चिता । सा हि बोधिमस्यामि जैवित्री कुगतिप्रदा ॥ ११ ॥ ये तीर्थयायिनो लोकान् । वस्त्रान्नांबुविसर्जनैः ॥ पूजयंति जवेतेषां । तीर्थयात्राफलं महत् ॥ १२ ॥ श्रीसंघः प्रथमं तीर्थं । सोऽपि तीर्थपथे व्रजन् ।। पूज्यते हि विशेषेण । श्रेयस्कामयितानिशं ॥ १३ ॥ न कार्यस्तदयं शोको । धर्मज्ञेही मनागपि ॥ अर्जितैः कर्मभिरमी । उत्पन्ना विलयं गताः ॥ १४ ॥ राज्ये पुत्रे कलत्रेऽपि । कोऽद्यापि तव विभ्रमः ॥ स्वहितं कुरु चक्रेश । क्व पुनर्मानवो न वः ॥ १५ ॥ इति प्रनोर्मुखात्तेषां । जवान ज्ञात्वा महीधवः ॥ श्रवाप मुक्तशोकोऽय । वैराग्यं परमं हृदि ॥ १६ ॥ इतः प्राह सुराधीशो | यथा चक्रिंस्त्वया मही ॥ नरतेशवदासा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४५२॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy