________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५३ ॥
www.kobatirth.org
धि । तथैव जव संघपः ॥ १७ ॥ श्रुत्वेति सादरस्तीर्थ-यात्रायै चक्रनायकः ॥ स्वामिनाक्षतवासैश्च । सुप्रतिष्टो ययौ गृहान् ॥ १८ ॥ सौधर्मपतिना तस्मै । ददे देवालयो वरः ॥ तत्र रत्नमयं बिंव - मनूच्छ्री प्रथमप्रजाः ॥ १९ ॥ कृताभिषेकः सहासो वसानः शुनवासनः ॥ चतुर्विधेन संधेन । सहासौ सुदिनेऽचलत् || २० || गणनृन्निर्मुनिवरैः । श्रावकैः श्राविकात्रजैः ॥ महाधरैमली कै-चतुरंगचमूचयैः ॥ २१ ॥ गायनैर्मागधैर्नृत्य - विदुरैः कौतुक प्रियैः ॥ चक्रदर्शितमार्गोऽसौ । चलतिस्म रथांगनृत् ॥ २२ ॥ हुन् ।
पुरे ग्रामे तीर्थमार्गे । पूजयन् जिनसत्तमान् ॥ नमन मुनीन् ददद्दानं । स प्राप विमलाचलं ॥ २३ ॥ श्रनंदाख्ये पुरे तीश्री - ईत्संघार्चनमादरात् ॥ साधर्मिवत्सलत्वं च । चक्री चक्रे समं नृपैः ॥ २४ ॥ श्रग्रेसरसुरागार - महोत्सवपुरस्सरं ॥ समं संघेन तत्तीर्थं । त्रिःप्रादक्षिणयन्नृपः ॥ २५ ॥ चतुर्दशनदी ज्योऽपि । लब्ध्वा तीर्थोदकानि सः ॥ श्रारुरोह गिरिं संघो । मार्ग सर्वत्र संसृजन || २६ || आरुरोह महीनेता । गिरिं पूर्वपथा परे || स्वशक्त्या सर्वमार्गेणा - रुदन् कौतूहलाकुलाः ॥ २७ ॥ श्रारूढे चक्रिण गिरिं । प्रीत्यागादपि देवराट् ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ४५३ ॥