SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kain Ganand शत्रुजय माहा ॥४१॥ रिवोत्तमः ॥ ए६ ॥ इति ध्यानपराः सर्वे । सगोत्रा वह्निदेतिन्तिः ॥ युगपन्मृत्युमासेञ्जः। कर्मणां स्थितिरीदृशी ॥ ए ॥ यः संघोऽप्यईतां पूज्य-स्तीय तीर्थस्य यः स्मृतः ॥ तस्यापि प्रत्यनीकं ये । कुर्वते नारका हि ते ॥ ए ॥ आराध्यः सर्वथा संघो । न विराध्यः कदापि सः॥ संघाराधनतो मुक्ति-नरकस्तहिराधनात् ॥ एए ॥ वर्तमानांस्तीश्रमार्गे । यात्रिकान् पीमयति ये ॥ सगोत्रास्ते विनश्यति । कुगतिं यांति च ध्रुवं ॥ ४० ॥ पश्चत्तापार्तितो मृत्वा । तेऽप्यनेनरकं ययुः ॥ जाता मत्स्यास्ततोलोधौ । समं वज्ञाश्च धीवरैः॥१॥ कर्णशृगालाः संजातास्ततोऽप्येवं नवान बहून ॥ भ्रांत्वा तेऽप्यन्नवन् लिल्लाः । सदा .पापतित्पराः ॥॥ 5मंतस्त्वन्यदा निल्ला-स्तेऽपश्यस्तहने मुनि ॥ शांतप्रकृतिकमिति-चानभस्तं सुवासनाः॥ ॥३॥ मुनिश्च तेन्यो धर्मस्यो-पदेशं ज्ञानवान ददौ ॥ नश्कत्वं च तैलेने। साशंकैरिव ऽनये ॥ ४ ॥ विशेषामलान्नाय । तेषां ज्ञानधरो मुनिः ॥ तत्पुरेऽस्याच्चतुर्मासी-मासनोदयशालिनां ॥ ५ ॥ तत्यजुः प्रश्रमे मासि । सप्तापि व्यसनानि ते ॥ हितीयेऽनंतकायांश्च । ॥१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy