________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा०
शवंजय ॥५६॥ दिवं यहिलिखत्येष | कलशध्वजतोरणैः ॥ तामंतरा मुक्तिपुरा-गलामिव नुदत्य-
1 सौ ॥ ५७ ॥ कुहूनिशोऽपि तमो । यस्त्नैर्नाशयत्यसौ ॥ पुण्यैस्तश्रांतःप्रनवं । हरिष्यत्यपि ॥४३॥
निश्चयः ।। ५७ ॥ कल्याणैर्यदयं जात-स्तदन्येन्योऽपि यति ॥ ननुंगोऽयंपरानुचै-नयत्यपि
निजाश्रयात् ॥ एए ॥ चक्रिणो जरतेशस्य । कंदः किं कीर्तिवीरुधः ॥ किं वा तत्रक्तिताप्यं अादर्शयत्येष निर्मलः ॥ ६॥ किंवा विश्वभ्रमोत्तप्त-लोकलोचनचंमाः ॥ किंवायं मनि
मान धर्मो । यतोऽमुष्मात्स वर्तते ॥ ३१॥ अपरेऽपि हि पुण्यांगाः। प्रासादा अत्र नांति हि ॥ पालकप्रतिबज्ञानां । विमानानां विम्बकाः ॥ ६ ॥ धारपालाश्चतुर्दिक्षु । देवैरप्यजिता अमी ॥ पुरारोहा मनुष्याणा-मष्टौ च पदिका अमूः ॥ ६३ ॥ तध्रुवं जरतेशेन । लोनिनो
नाविनो जनान ।। ज्ञात्वा चक्रे प्रयत्नोऽयं । सर्वः प्रासादरकणे ॥६५॥ व इत्यालापपरान् जहु-रूचे प्रीत्या स्वबांधवान् ॥ स्वपूर्वेषां दिनैः कश्चि-धर्मस्थानं वि-
नंदयति ।। ६५ ॥ न दूरे नविता लोन-ग्रस्तानां शतयोजनी ॥ तस्मादत्र करिष्यामो। र. क्षार्थ खातिकां दृढां ॥६६॥ परस्परं विमृश्येति । सोद्यमाश्चक्रिसूनवः ॥ खातिं च खनया
॥३॥
For Private And Personal use only