________________
Shin Mahavir Jain Aradhana Kendra
Acharya She Kallassagar
Gyanmande
शत्रुजय ॥ ४५ ॥ तस्य जहुमुखाः पुत्राः । सहस्राः पष्टिरद्रुताः ॥ तारुण्यपुण्यपूर्णागाः । शस्त्रशास्त्र- माहा
विदोऽनवन् ॥ १६ ॥ अन्यदा ते स्वपूर्वेषां । नतुं तीर्थानि सोत्सुकाः ॥ अनुज्ञाप्य बलाना॥३७॥ तं। चेलुः सहलवाहनाः ॥ ४७ ॥ स्त्रीरत्नवर्ज रत्नानि । त्रयोदशमितानि ते ॥ यवान नृपांपाश्चमं बहीं। जगृहः सगराया ॥ ४ ॥ क्रमाचलंतः कतिचित । प्रयागर्योजनांकितैः ॥ अ
टापदं नगं प्रोच्चैः । कुमाराः प्रापुरतं ॥ ४ ॥ कल्पधुचंपकाशोक-वटाश्वत्यतमालकैः ॥ पाटलासलकीचूत-बकुलाद्यैर्दुमैर्वृतं ॥ ५० ॥ मणिरत्नप्रनापूरै-श्चित्रयंतं नन्नस्तलं ॥ निजपूर्वजकीर्तिशे-स्ते कंदमिव मेनिरे ॥ ५१ ॥ ॥ अष्टानिः पदिकानिस्ते । तमारुह्यातिहर्षिताः ।। प्रासादान् जगदीशस्य । त्रिप्रदक्षिणयन कणात् ॥ ५॥ प्रविश्य दक्षिणधारा । तत्र ते चतुरो जिनान् ॥ पश्चिमायां जिनानष्टौ । कौवेयी च जिनान दश ।। ५३ ॥ ऐंट्यांश चौ जिनावेवं । चतुर्विंशतिमहतां ॥ अपूजयंस्त्रिधा शुद्ध्या । सर्वे पुष्पाकृतस्तवैः ॥५॥ ॥३॥ पूजांते तु महोत्तुंगं । प्रासादं जगदीशितुः ॥ दशै दर्श नृशं प्रीत्या । जगुरन्योऽन्यमित्यथ ॥ ॥ ५५ ॥ प्रासादोऽयं चतुरि-श्चतुर्धाधर्मनूनृतः ॥ प्रवेशायानवत्ताव-जतिकष्टनिपिष्टये ॥
For Private And Personal use only