________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin
Gananda
माहा०
dih
शत्रंजय ॥ ३४ ॥ यत्काण जवता प्राण-रक्षणं कणतः पयः॥ आलोचि तदकृत्येन । नात्र त्वत्संत-
- तेर्गतिः ॥ ३५ ॥ अशेषमुनितोषाय । निर्जतु प्रासुकं पयः ॥ अत्र स्थाने सदा नावि । प्र॥३६॥ नावात्तपसो मम ॥ २६ ॥ यत्तदैव ययुः काकाः । काकुकोलाहलाकुलाः ॥ तत्तदादि सिदि
मा शैले । काकानामामतिर्न हि ॥३७॥ उनिहविड्वरानर्ध-समर्थनपरोऽथ चेत् ॥ अत्रैति का
कस्तत्कार्यं । शांतिकं विघ्ननाशनं ॥ ३० ॥ श्रीयुगादिजिनस्याग्रे । राजादन्याश्च शांतिकं ॥ पुरतो जैनमुनिन्तिः । कृतं चारिष्टकोटिनुत् ॥ ३५॥ यत् शैलसंधौ तत्तोयं । प्रवृत्तं तपसो बलात् ॥ नैऋत्यां दिशि सौख्यानि । नैरंतर्याणि यचति ॥ ३० ॥ रोगशोकार्तिवेताल-ग्रहदुःखानि यांति च ॥ पापजान्यपि तोयस्य । तस्य स्पर्शान्न संशयः ॥ १ ॥ ततश्च नगवा
न मुख्य-शृंगमारुह्य तन्मुनीन् ॥ कांश्चित्तत्देत्रमाहात्म्या-न्मुमुन्नन्वशादिति ॥ ४॥ व अत्रैव स्थीयतां नावि । जवतां पुंमरीकवत् ॥ केवलं कर्मणां घाता-न्मुक्तिश्च शुन्नन्नावतः
॥३॥इत्यालाप्य मुनीनर्हन् । विहर्तुं प्रययावथ ।। मुनयः केवलं लब्ध्वा । प्रापुश्च पदमव्ययं ॥ ॥ इतश्च सगरश्चक्री । सेव्यमानो नृपवजैः ॥ षट्खं नारतं पाति । सदैकपुरवली
॥३६॥
For Private And Personal use only