SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda माहा० dih शत्रंजय ॥ ३४ ॥ यत्काण जवता प्राण-रक्षणं कणतः पयः॥ आलोचि तदकृत्येन । नात्र त्वत्संत- - तेर्गतिः ॥ ३५ ॥ अशेषमुनितोषाय । निर्जतु प्रासुकं पयः ॥ अत्र स्थाने सदा नावि । प्र॥३६॥ नावात्तपसो मम ॥ २६ ॥ यत्तदैव ययुः काकाः । काकुकोलाहलाकुलाः ॥ तत्तदादि सिदि मा शैले । काकानामामतिर्न हि ॥३७॥ उनिहविड्वरानर्ध-समर्थनपरोऽथ चेत् ॥ अत्रैति का कस्तत्कार्यं । शांतिकं विघ्ननाशनं ॥ ३० ॥ श्रीयुगादिजिनस्याग्रे । राजादन्याश्च शांतिकं ॥ पुरतो जैनमुनिन्तिः । कृतं चारिष्टकोटिनुत् ॥ ३५॥ यत् शैलसंधौ तत्तोयं । प्रवृत्तं तपसो बलात् ॥ नैऋत्यां दिशि सौख्यानि । नैरंतर्याणि यचति ॥ ३० ॥ रोगशोकार्तिवेताल-ग्रहदुःखानि यांति च ॥ पापजान्यपि तोयस्य । तस्य स्पर्शान्न संशयः ॥ १ ॥ ततश्च नगवा न मुख्य-शृंगमारुह्य तन्मुनीन् ॥ कांश्चित्तत्देत्रमाहात्म्या-न्मुमुन्नन्वशादिति ॥ ४॥ व अत्रैव स्थीयतां नावि । जवतां पुंमरीकवत् ॥ केवलं कर्मणां घाता-न्मुक्तिश्च शुन्नन्नावतः ॥३॥इत्यालाप्य मुनीनर्हन् । विहर्तुं प्रययावथ ।। मुनयः केवलं लब्ध्वा । प्रापुश्च पदमव्ययं ॥ ॥ इतश्च सगरश्चक्री । सेव्यमानो नृपवजैः ॥ षट्खं नारतं पाति । सदैकपुरवली ॥३६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy