________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रंजय इत्थं वर्षातरं ज्ञात्वा । स्वामी तैर्मुनिभिः समं ॥ अस्थात् शृंगे सुत्नशख्ये । तस्मि-
JO नेव सुरैर्वृतः ॥ २४ ॥ निषेधुः कंदरास्वेके । परे सिंहगुहासु च ॥ केचित्सर्प बिलस्याग्रे । मु॥४३५॥ नयो नियमेन ते ॥ २५ ॥ मंझपं स्वामिने चक्रु-स्तत्रोत्तुंगं सुरेश्वराः ॥ तत्र ध्यानाज्जगत्स्वा
मी। चतुर्मासीमलंघयत् ॥ २६ ॥ तत्रापुः केऽपि सम्यक्त्व-मन्ये नश्कन्नावतां ॥ जीवहिंसां जहुः केचि-जीवा जिननिषेवणात् ॥ २७ ॥ विरराम ततो वर्षा । प्राप्तापि बहुधोन्नति ॥ | सहसैव जमासंगा-दवसानं न दुर्लन्नं ॥ २० ॥ पंकानय शोषयंती । निर्मला सृजती दिवं ॥ विकाशयंती कासानां । कुसुमान्याययौ शरत् ॥ २॥ जमान्यपि हि नैर्मल्यं । विकास पंकजान्यपि ॥ निम्नगा मार्गगामित्वं । तस्यां शरदि लेनिरे ॥ ३० ॥ विश्वे जीवनदानेन । मलिना अपि तोयदाः॥ ते नैर्मव्यं तदा प्रापु-रहो दानविज़ुनितं ॥ ३१ ॥ इतश्च सुव्रताचार्य-स्तंडुलोदकनृत्करः ॥ ग्लानत्वात्प्रथमं शृंग-मारोहन्मुनिमंमितः॥ ३५॥ गिरिसंधौ वि- शश्राम । कस्यचिच्च तरोस्तले ॥ तृषातुरोऽत्र काकस्त-ज्जलपात्रमलोग्यत् ॥ ३३ ॥ ॥ शुष्यत्तालपुटो नीम-नानुन्नानुकरालितः ॥ लुछ्त्तत्स मुनिर्वीक्ष्य । कोपकालुष्यमुज्जगौ
॥३५॥
For Private And Personal use only