________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शवजय नीले व्योमन्यलक्ष्यंत । बलाकाः कंबुपांडुराः ॥ अमावास्यात्रियामाया-मिव तारकपंक्तयः माटा
॥ १३ ॥ यदीपत्तोयदा गीं । कुर्वते प्रश्रमोदये ॥ तन्जाने बलवद्ग्रीष्म-विजयास्फुटमंत्रि॥४३॥ णः ॥ १४ ॥ वायुस्तदग्रसारीव । व्यजूंनत मुहुर्मुहुः ॥ नीरंधैरत्रसंघात-मघः संवर्मयन्निव
॥ १५ ॥ जयं चपलाख -रपि ज्ञात्वोष्मकं घनाः ॥ शरासनं शक्रदत्तं । जगृहुस्तऊयक्रम ॥ १६ ॥ जलते बलवानेष । निदाघश्चम
। निदाघश्चमरोचिषा ॥ अतोऽत्रैः प्रश्रम मेघाः । स्थगयामासुराशु तं ॥ १७ ॥ स्थूलैः स्थूलैश्च विरलै-बिउलेष्टुनिरंबुदः॥ अतामयन्महीं पूर्व । ग्रीष्मे किंJO चित्कृतादरं ॥ १७ ॥ बलाकाहारिणी संपा । स्फुरक्षास्या जनप्रिया ।। किंचिदंतणंती द्यौ--
रासीत्पीनपयोधरा ॥ १७ ॥ धाराहारानिव दिशो-ऽकिरक्षराधरो भुवि ॥ रत्नधाराधरः सोऽपि । तस्मिन्नुत्किरतिस्म च ॥२०॥ यथा मेरौ जिनम्मात्रे । तथा शत्रुजये तदा ॥ नन्मागंगा महीं व्यापु-जलवाहाः समंततः ॥ ३१ ॥ उदिते जलदे धारा । पत्याविव नितंबिनी ॥ ॥३४॥ नद्यदंकुररोमांचा । स्पंदिनीवानिवन्नृशं ॥ २२ ॥ जीविता जीवनेनेव । जीमूतेनेह दईराः॥ नचैर निष्टमारावैः । कलुषानुकृति व्यधुः ॥ ३३ ॥
For Private And Personal use only