________________
San Maha
Acharya she KailassagarsunGyanmandir
www.kobatirtm.org
Jain Aradhana Kendre
शत्रंजय
माहा
॥३३॥
नो धर्मोऽपि च जिनोदितः । येनायं सेक्तिः शैख-स्तस्य उर्गतिनीः कथं ॥१॥ शैलस्या- स्य च शीलस्य । सेवया फलमुत्तमं ।। संदेहः शीलतः सिः । शैलादस्माच्च सा स्फुटं ॥ ॥२॥ तीर्थेऽस्मिन् यानि कर्माणि । विधीयते सुमेधसा ॥ तानि कर्मक्षयाय स्यु-नवेऽत्रापि परत्र च ॥ ३ ॥ शत्रुजये येऽत्र सिज्ञः । सेत्स्यत्यपि च सर्वदा ॥ ज्ञात्वापि केवली वक्तुं । तानवेत्त्येकजिहया ॥ ४ ॥ अस्य शृंगेषु सर्वेषु । महिमा यो हि विद्यते ॥ जिनेष्विव स नो वक्तुं । पार्यते वर्षकोटिन्निः ॥ ५ ॥ अत्र शीलैकसन्नाहाः । शैलस्था अत्रसा नराः॥ कमास्त्रेण विनिघ्नंति । रिपून रागादिकान कणात् ॥६॥ अ॒गऽस्मिंश्च सुत्नशख्ये । निधिरत्नरसाश्रिते ॥ आश्रितानां पुण्यवतां । सुखमेति नवक्ष्ये ॥ ७ ॥ पूर्वार्ददाश्रयाद्यद् । मुख्यशृंगं दि पूज्यते ॥ तथास्मदाश्रयादेत-नविता पून्यमुच्चकैः ॥ ॥ ॥ इति विश्वगुरोः श्रुत्वा । देशनातेऽतिहर्षिताः ॥ अष्टाहीमुत्सबं कृत्वा । ययुः स्थानः निजं सुरांः॥ १० ॥ ततो नीलं न- नो नील-यंतोऽर्जलदा नृशं ॥ ननति प्रापुरौढीच्य-वायुना.हितकारिणा ॥ ११ ॥ गजैतो मधुरं धीराः । संपाखनेन तोयदाः ॥ व्योमाजिरे ग्रीष्मजया-न्यासमिव हि चक्रिरे ॥१२॥
॥३३॥
For Private And Personal use only