SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥४३ ॥ मासुः । सवाहनपरिबदाः ॥ ६७ ॥ पृथ्वीप्रमाणपिंकेन । खनतां खातिका बहु ॥ तेषां घा- तानागलोके । रजोवृष्टिरजायत ।। ६७ ॥ मणीनहेर्मलिनयन् । दृष्टीराबादयन्नपि ॥ कोपविविधौ चूर्णः । श्वब्रे रेणुन्नरोऽपतत् ॥ ६॥ ॥ तदाकुलेष्वहिकुले-वन्नूकोलाहलो महान् ॥ तदीशा अथ सर्वेऽपि । चुकुपुस्तस्य हेतवे ॥ ॥ अथ ज्वलन नृशं कोपा-दहीशो ज्वलनप्रन्नः॥ जज्ञाववधिना चक्रि-सुतांस्तत्कारणस्थितान् ॥ १॥ तथैव कोपं संहृत्य। वेगादेत्य च लोगिराट् ॥ नवाच सामवाक्येन । तानिति प्रणयोज्ज्वलः ॥ ७२ ॥ वत्साश्चक्रिसुता यूय-मन्वये जरतेशितुः ॥ विवेकिनश्च किमिदं । तदारब्धं महोद्यमैः॥ ३ ॥ युष्मत्खननघातेन । नागलोकोऽद्य पीड्यते ॥ विरमंतु ततोऽमुष्मा-दायासात्स्नेहवृक्ष्ये ॥ ७ ॥ अस्मत्स्वामी युगादीशो। वयं तस्यैव किंकराः ।। तत्कुले ययमुत्पन्ना-स्तत्स्नेहः स्थिर एव नौ ॥ ५ ॥ इत्यालाप्य गते तस्मि-स्तेऽपि खातादपासरन् ॥ संनूय पुनरेवेति । मंत्रयामासु- रुइताः ॥ ६॥ निर्जलेयं दिनैः कश्चि-नविता खातिका नन ॥ सुसंध्या लोनिनामस्ति। किमसाध्यं जगत्रये ॥ ७॥ इत्युक्त्वा दंमरत्नेन । सागरात्सुरनिम्नगां॥आकृष्य परिखां वा ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy