________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शबुंजय
॥४०॥
॥१॥ विशेषादादिदेवेन । नूषितोऽयं नगोत्तमः ॥ जिनत्ति घनपापानि । कर्माणि तपो र माहा० - यथा ॥ २॥ तप्यते चेनपस्ती। दीयते दानमुत्तमं ॥ सुप्रसन्नो जिनश्चेत्स्या-तदास्य कणसे
वनं ॥ ३ ॥ सर्वाण्यपि हि तीर्थानि । संति पुण्यानि नूतले॥ प्रकाश्यते पुनस्तेषां । वाग्निमाहात्म्यमुच्चकैः ॥ ५ ॥पुनस्तीर्थपतेरस्य । माहात्म्यमिह केवली ॥ वेनि वक्तुं समर्थो न। सोऽपि दृष्टजगद्गुणः ॥ ५ ॥ पुग्मं ॥ श्रीयुगादिजिनाधीश-पादपंकजसेवनात् ॥ सेव्या नवंति सर्वत्र । जगइंद्या निरेनसः ॥६॥ स्नात्रं कुर्वति पयसा । शीतलेन सुगंधिना ॥ श्रीयुगादिप्रनोस्ते स्यु-रमलाः शुनकर्मनिः ॥७॥ पंचामृतेन कुवैतः । स्नात्रं श्रीजमदाशितुः ॥ ते प्राप्य पंचमं ज्ञानं । लप्स्यते पंचमी गति ॥ ॥ श्रीखमेनापि ये पूजां । प्रकुर्वति प्रनोनराः ॥ अखंमश्रीसहायास्ते । कीर्तिसौरन्यन्नाजिनः॥ ए ॥ घनसारैर्जगत्सारा । मरा प्रस्तारि विग्रहाः ॥ कस्तूरिकानिर्गुरवो-गुरुन्निः कुंकुमैः समाः ॥ १७ ॥ अर्चयतो जिनं ॥४०॥ नक्या । कीर्तिवासितविष्टपाः ॥ नवंत्यत्र सुराधीश । परत्रामुत्र नीरुजः ॥ ११ ॥ युग्मं ॥ पूजयंति जिनं पुष्पै-र्ये सुगंधिनिराहताः॥ सुगंधिदेहा पूजार्दा-स्ते स्युस्त्रैलोक्यवासिनां ॥
For Private And Personal use only