________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३५ ॥
www.kobatirth.org
दवमर्दनं ॥ किमनौ शीतभीतिः स्यात् । किं मृगारौ मृगानयं ॥ ५१ ॥ वैनतेयाश्रिते पुंसि । नागाः किं प्रजविष्यवः || किमातपनयं कल्प वृके प्रांगणसंगिनि ॥ ९२ ॥ शत्रुजये तथा तीर्थ - नाथे संनिधिवर्त्तिनि ॥ पापनीतिः कथं चित्ते । चिंत्यते नरकप्रदा ॥ ९३ ॥ चतुः कलापकं ॥ तावङ्गजैति इत्यादि - पातकानीह सर्वतः । यावत् शत्रुंजयेत्याख्या । श्रूयते न गुरोर्मुखात् ॥ ए४ ॥ न जेतव्यं न जेतव्यं । पातकेभ्यः प्रमादिनिः ॥ श्रूयतामे कवेलं श्री - सिद्धिक्षेत्र गिरेः कथा || ५ || वरमेकदिनं सिद्ध क्षेत्रे सर्वज्ञसेवनं ॥ न पुनस्ती
eray | भ्रमणं क्लेशनाजनं ॥ ए६ ॥ पदे पदे विलीयंते । नवकोटिनवान्यपि ॥ पापानि पुंरुरी कारे-र्यात्रां प्रतियियासतां ॥ ७ ॥ एकैकस्मिन् पदे दत्ते । पुंरुरीकगिरिं प्रति ॥ नवकोटिकते ज्योऽपि । पातकेभ्यः स मुच्यते ॥ ए८ ॥ न रोगो न च संतापो । न दुःखं न वियोगिता || न दुर्गतिर्न शोकश्च । पुंसां शत्रुंजयस्पृशां ॥ एए ॥ विद्यते नास्य पापाएलाः । खन्यते न महीतलं । सकृन्मूत्रादि नो कार्यं । सुधियात्र मुमुक्षुणा ॥ ४०० ॥
गिरिरेव तीर्थरूपो । दर्शनस्पर्शनेन यः ॥ भुक्तिमुक्तिमुखास्वाद - दातासौ सेव्यते न कैः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादाण्
॥ ३५ ॥