________________
Shn Mahavir Jain Aradhana Kendra
इात्रुंजय
॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १२ || सुगंधिवस्तु निश्वान्यैः । पूजयंतो जिनं मुदा ॥ सम्यक्त्वकलिताः श्राशः । सिद्धयंत्यत्र समाधिना ॥ १३ ॥ धूपदानादिनोः पो - प्रवासफलमाप्यते ॥ कर्पूरधूपाच्च फलं । - वेन्मासोपवासजं ॥ १४ ॥ वासैर्वासित विश्वेशा । वासोनिर्विश्वभूषणाः ॥ पूजयंतो विभुं म | त्रपूजिताः || १५ || श्रखंमैस्तंडुलैर्मर्त्य । श्रखं सुखसंपदः ॥ फलैः कलैडैकितैश्व । जवंति फलिते हिताः || १६ || स्तूयंते स्तुतिकर्त्तारो । दीपदा दीप्रदेहनाः ॥ नैवेयदा सुखैः सख्यं । विदंति प्रमदान्विताः ॥ १७ ॥ श्रारात्रिकविधानेन । यशोलक्ष्मी सुखानि च || रात्रिकमिदं दृष्ट्वा । नार्त्तिमासादयंति ते ॥ १८ ॥ नम्यते नतिकर्त्तारो । गीयंते गी - तपूजकाः ॥ विधीयते नौ यादृक् । तादृक् फलमवाप्यते || १७ || प्रनोः पुरः कृते दीपे । प्रयाति नवजं तमः ॥ श्री मंगलप्रदीपेऽपि । मंगलान्यापतंति च ॥ २० ॥ नूपयंति विभुं नूरि-भूषणैर्नाग्यसंनृताः || ये ते जवत्यलंकारा । भुवनस्यापि पावनाः || २१ | जगन्नायस्य यात्रार्थं । ये रथं ददते जनाः ॥ चक्रवर्त्तिश्रियस्तेषां । समायांति स्वयंवराः ॥ २२ ॥ नीराजनाप्रदानेन । नीरजस्कत्वमाप्यते ॥ प्रतापात पसंतप्त - रिपुराजिश्च राजते ॥ २३ ॥
For Private And Personal Use Only
मादा०
॥ ४१ ॥