________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८ ॥
www.kobatirth.org
। सर्वदेवनमस्कृतः ॥ ४७ ॥ शस्त्रागारात्ततश्चक्रं । बहिरासीऽविद्युतिः ॥ तस्मिन्नेव दिने चकी । प्रयाणोद्यममातनात् ॥ ४८ ॥ लदैः स चतुरशीत्या | मातंगरथवाजिनां ॥ पादातैः पूर्व । पूर्वस्यां दिशि सोऽचलत् ॥ ४७ ॥ गजवाजिछत्रदंम - मलिका किसी वर्धकीनू ॥ पुरोध गृहिचक्राणि । चर्मरत्नमुखान्यपि ॥ ५० ॥ लात्वा रत्नानि भूमीशो । यहलदैरधिष्टितः ॥ स सैन्यैः स्थगयन् विश्वं । चचालातुलविक्रमः ॥ ५१ ॥ युगं । पूर्वाब्धौ मागधं देवं । कृताष्टमतपा नृपः ॥ बाणेनाजूहवद् छ्यम - दशयोजनगामिना ॥ ५२ ॥ तस्मादादाय रत्नैक-सारमारोप्य तत्र तं ॥ स्वयं तु पारणं चक्रे । मदं सोऽष्टौ दिनानि च ॥ ५३ ॥ व्यावृत्त्य चक्रानुगतः । सोऽविछिन्नप्रयाणकैः ॥ दक्षिणोदधिती रेऽस्था-न्निवेशितचमूचयः ॥ ॥ ५४ ॥ तत्र वासान् सैन्यकृते । चैकं पौषधमंदिरं ॥ वई किर्विदधे चक्री । चागृहीत्पौषधत्रतं ॥ ५५ ॥ वरदामं मागधवत् । कृत्वा मनसि सायकं ॥ सोऽमुचत्तेन विज्ञाय । स चागाचक्रिणं डुतं ॥ ५६ ॥ तद्वैौकितं मणिस्वर्ण- मुक्तारत्नादिकं नृपः ॥ श्रगृहीत्तत्पदे तं चा- रोपयन्नतवत्सलः || ५७ ॥ प्रतीच्यब्धौ प्रजाशं । तथैव वशवर्त्तिनं ॥ कृत्वा न्यवेशयत्स्थाने ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४२८ ॥