________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय इतश्च सगरं नूपं । सनायामासनस्थितं । नत्वा वेत्री नरौ स्वामिन् । चारि स्त इत्य-
Iो जगा ॥ ३३ ॥ तयोर्वेशितयोर्मध्ये । नूपादेशाच वेत्रिणा ॥ प्रणम्यैकोऽवदञ्चक्रिन् । व॥४२॥ यंसे केवलाहिलोः ॥ ३७ ।। अन्यः पुनः प्रणम्याख्य-जय नूमीश वयसे ॥ शस्त्रागारे
चक्ररत्नो-त्पत्तिो हर्षकारणात् ॥ ३०॥ चक्रोत्सवं कथं कुर्वे के केवलोत्सवं ॥ नन्नर योरपि कर्तव्ये । तस्य दोलायितं मनः ॥ ४० ॥ त्रैलोक्यानयदः स्वामी । क्व क्वेदं विश्वनी
तिकृत् ॥ चिंतयित्वेति नूपाल । नदस्थादासनाद् जुतं ॥ १ ॥ गजै रत्रैर्दयैः पुत्रैः। पत्तिनिर्व्यवहारिनिः॥ लोकैरन्यैर्वृतः स्त्रीनिः । समं राजा ययौ वनं ॥ ४२ ॥ तत्र प्रदकिणीकत्य । नत्वा स्तुत्वा च सोऽजितं ॥ जिनेशवदनोजूतां । देशनामशृणोदिति ॥ ४३ ॥ धर्म एव सदा सेव्यः । स्वर्गमुक्तिनिबंधनं ॥ विना धर्म नवेदुःखं । दौ ग्यं च गतागती ॥ ४ ॥ असाराहिग्रहात्सारं । धर्म गृह्णाति सारधीः ॥ प्राप्यो धर्म एवाय-मन्यत्सर्वं हि लन्यते ॥ ॥ ५ ॥ देशनांते नृपः प्राप्या-योध्यां चक्रस्य नक्तितः ॥ अष्टाह्निकामहं चक्रे । कृत्रियापामयं क्रमः॥ ४६॥ स्वामी चतुर्विध संघ-तीर्थ संस्थाप्य च स्वयं ॥ विजहार कृपाधारः
॥५॥
For Private And Personal use only