________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माझा
||श्६॥
जिनस्पृष्टामिमां नूमिं । मान्यः स्पृशतु तत्पदे ॥ अकारयड्रह्मदत्तो । धर्मचक्रमिति स्फुटं ॥ ॥ २६ ॥ आर्यानार्येषु देशेषु । विहरनिर्ममो विभुः ॥ घातीनि निजकर्माणि । ददाह ध्यानवह्निना ॥ २७ ॥ हारे हरौ मणौ लोष्टे । तृणे स्त्रैणे रिपौ सुते॥ कांचने काचसंघाते । समदृक् समन्नूधिभुः ॥ २० ॥ सुखे दुःखे नवे मोके । निर्जन जनसंकुले ॥ दिवा रात्रौ स सं. ध्यायां । समन्नावोऽलवकिनः ॥ ॥ ॥ गुप्तेंशियः कूर्म श्व । निर्देपो व्योमवत्दमी ॥ वसुधेव सहस्रांशु-रिव तेजोनिरभुतः ॥ ३० ॥ विहृत्य सकलान देशा-नित्यं त्रैलोक्यनायकः ॥ हादशाब्दीमतिक्रम्या-योध्यां पुनरुपागमत् ॥ ३१॥ सहस्राम्रवने तत्र । सप्तबदतरोस्तले ॥ ध्यानांतरमवाप्तस्य । गोदोहासनन्नाजिनः ॥ ३२ ॥ दशन्यां पौषशुक्ले ने। रोहिण्यां पश्चिमे दिने । नत्पेदे केवलज्ञानं । विनोः कर्मक्षयादथ ॥३३॥ ॥ चतुर्दशरज्जुमितं । करस्थमणिवऊगत् ॥ गतागती विपाकं च । कर्मणां स व्यलोकयत् ॥ ३४ ॥ अथासनविकंपे- न । नक्क्यापि सुरनायकाः ॥ स्पर्धमानरवेविं । विमानैः समुपाययुः ॥ ३५ ।। व्यधुः समवसरणं । योजनप्रमितं सुराः ॥ त्रिप्राकारं चतुर्धरं । हेमरूप्यमणीगणैः ॥ ३६ ॥
PAPERS
॥६॥
For Private And Personal use only