SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kenar Acharya Shalassagan Gyanmande शत्रुजय माहाण ॥३५॥ ॥१५॥ वर्धाप्यमानो वृक्षनि-न्युनीकृतपाणिन्निः ॥ सहस्रवाह्यां शिबिका-मधिरूढो य- यौ वने ॥ १५॥ सहस्राम्रवने शोक-तले ते शिबिकां न्यधुः ।। अवातरच तस्या शक् । सू. र्य श्वोदयाचलात् ।। १६ ॥ वस्त्रान्नरणमाख्यानि । मुक्तानि स्वामिना स्वयं ॥ प्रतीबदेवराजोऽय । स्ववस्त्रांचलधारणात् ॥ १७ ॥ नच्चखान विभुः केशान् । क्लेशानिव कुकर्मजान् ॥ पंचन्निर्मुष्टिन्तिः शक्रः । कीराब्धौ निदधे च तान् ॥ १७ ॥ संझया सुरराजोऽय । तुमुलं तं न्यषेधयत् || सामायिकं विभुरपि । स्वीचकार त्रिधा त्रिधा ॥ १७ ॥ समं राज्ञां सहस्रेण । जगृहे स्वामिना व्रतं ॥ देवदुष्यं न्यधात्स्कंधे । विनोः शक्रः समुज्ज्वलं ॥ ३०॥ माघशुक्लनवम्यां ने । रोहिण्यां रोहिणीपतौ ॥ नत्तराह्ने षष्टतपा-श्चतुर्थज्ञानमाप सः॥१॥ निःसंगोऽथ प्रभुौनी । विजहार महीतलं ॥ शक्राद्याश्च सुरा हीपं । ययुनंदीश्वरान्निधं ॥२॥ अयोध्यायां हितीयेऽह्नि । ब्रह्मदत्तगृहे विभुः ॥ पारणं परमानेन । चकार शुनकारणं ॥२३॥ साझादशनिष्काणां । कोटयस्तगृहांगणे ॥ पुष्पाणि देवपुष्याणि । निपेतुर्ननसस्तदा ॥२॥ देवउन्नयो नेदु-इचेलोच्छ्यो बनूव च ॥ देवा जयजयेत्युच्चै-जगुर्दातृप्रशंसिनः ।। २५ ॥ ॥५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy