________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहार
॥४
॥
खके ॥ ३ ॥ स्वैरिणो वैरिणो लोके । विषया नवचत्वरे॥ उलारंति पुण्यैक-चैतन्यं हि ज- मात्मनां ॥ ४॥ पुत्रमित्रकलत्रादि-पाशैर्बशे नवे नवे ॥ पक्षिवत्स्वेचया धर्मे । रंतुं न लनते जनः॥ ५ ॥ ये तुबसुखलोनेन । पुण्यं स्वं हारयंति ही ॥ तेषां पीयूषमंहीणां । कालनाय नवत्यपि ॥ ६ ॥ एवं चिंतयति स्वामि-न्याजग्मुत्रिदिवात्सुराः ॥ लोकांतिका जय जये-त्युच्चरंतस्तदग्रतः ॥ ७॥ तीर्थ प्रवनय स्वामिन् । माझवन्मोहमुह ॥ नदी]ति निजं स्थानं । जग्मुस्ते विनयोन्नताः ॥७॥ स्वामी तदैव सहसा । क्रीमाद्यं च विसृज्य च ॥ आरेने वार्षिक दानं । दातुमल्पितकामगौः ॥ ५ ॥ गजवाजिरथोर्वीणां । रत्नमाणिक्यवाससां ॥ दाने सांवत्सरे संख्यां। वेत्ति स्वाम्येव नापरः ॥ १० ॥ नाविनं चक्रिरामयो। विज्ञाय सगरं तदा ॥ अनितमपि स्वामी । बलाशज्ये न्यवेशयत् ॥ ११॥ चलितासनतः शकाः । सर्वे कल्याणकं विनोः ।। ज्ञात्वा स्वस्वपदादीयुः । संघट्टैव्योममालिनः ॥ १२॥ स्वा- मी ततश्च सुस्नातो । दिव्यानरणवस्त्रनृत् ॥ संपूज्य गृहचैत्यांत-बिबानि श्रीमदईतां ॥१३॥ शिबिकायां सुप्रन्नायां । निर्मितायां सुरासुरैः ॥ निषसाद जगन्नाथः । पालके शक्रवत्तदा ॥
॥४॥
For Private And Personal use only