________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४५॥
www.kobatirth.org
चक्री स्वमिव पादपं ॥ ५८ ॥ चक्री सिंधुमहासिंध्वो-रोधः प्राप्य च दक्षिणं ॥ ते अपयसाधयत्कृत्वा - ष्टमं मूलं तपःश्रियः || ५ || दिशोदक्पूर्वया गन्छन् । शैलं वैताढ्यमाप्य सः ॥ वैतान्यादिकुमारं चा- साधयन्नरतेशवत् ॥ ६० ॥ सिंधुसागरवैताढ्य -सीमानं सैन्यनायकः ॥ साधयित्वा नृपादेशा-दागादादाय तदनं ॥ ६१ ॥ तमिस्रायाः कपाटे स । दंमेनोद्राव्य निनगे || निम्नगोत्रम् तीर्त्वा । पद्यया निरगात्ततः ॥ ६१ ॥ तत्र म्लेवान् महाक्रूरा-नजयच्चनायकः ॥ नितंब दक्षिणं क्षु - हिमाইराससाद च ॥ ६३ ॥ त्रिस्तामयित्वा स्वरथे-नापित्सायकं च सः ॥ द्वासप्ततिं योजनानि । गत्वा तत्प्रभुमाह्वयत् ॥ ६४ ॥ तस्मादादाय रनानि । तमारोप्य च तत्र सः । गत्वा रूपनकूटाशै। काकिएया नाम चालिखत् ॥ ६५ ॥ दोत्तरश्रेणीशौ । वैतान्ये व्योमगामिनौ ॥ जित्वा तत्रैव चक्रेशो ऽस्थापयत् किंकराविव ॥ || ६६ ॥ श्रथ गंगातटे सैन्यं । निवेश्य नृपशासनात् || सोनानी चर्मरत्नेन । तामुतीर्याजयन्नृपान् ॥ ६७ ॥ ततोऽष्टमतपा गंगां । चक्री स्ववशमानयत् ॥ द्वारं खं प्रपाताया- स्त मिस्रावदसाधयत् || ६ || मंगलानि लिखंस्तत्र । काकिएया योजनांतरा || पंचाशयोजनां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
॥ ४५॥