________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४२८ ॥
www.kobatirth.org
जावनानृतः ॥ ३९ ॥ ॥ गोशीर्षचंदनैर्दिव्यै - गंधितिः कुसुमैरपि ॥ फलैः पत्रैजिनं क्या । पूजयामासुराशु ते ॥ ४० ॥
श्रश्रापसृत्य पूजांते । सौधर्मैः सुवासनः ॥ श्रर्थ्यानिः स्तुतिनिर्देवं । पूजयामा सिवानिति ॥ ४१ स्वामिन्नजिततीर्थेश । जय त्रैलोक्यनायक || देवाधिदेव जगवन् । जय सर्वजनोत्तर || ४२ ॥ पंचविंशतिलक्षांक - कोटिसंख्येषु वजिषु । गतेष्वाद्यजिनादद्य । मनाग्यैस्त्वमवातरः || ४३ || तवावतारानगव-नवतारं ममाप्यहं ॥ मन्ये कृतार्थं त्वत्पूजा-देशनाश्रवणादिनिः ॥ ४४ ॥ श्रद्यैव भारतं खंमं । पवित्रं स्वामिना त्वया ॥ श्रस्मदाद्याः सुरा नागा । मर्त्या अपि च सद्वृषाः ॥ ४५ ॥ नववारिधि निमक- जनसंघाततारकः ॥ कषायविषयाराति - निर्घातातिबलोत्करः || ६ || त्वममेयगुणाधारा-नंताव्यक्त जगत्प्रनो ॥ द्वितीया
धर्म-मुमुदितोऽधुना ॥ ४७ ॥ श्रासने शयने याने । ध्याने सर्वेषु कर्मसु ॥ क्रिया निवासं मच्चित्ते । स्वामिंस्त्वं करुणाकरः ॥ ४८ ॥ त्वत्पूजननुतिध्यान - पुण्यात्त्वच्चरणांबुजं ॥ नवे नवेऽपि भगवन् । मानसे मम माद्यतु ॥ ४५ ॥ इत्यनिष्टुत्य देवेशः । पंचांगप्र
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ४२८ ॥