SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४१७ ॥ www.kobatirth.org दुद्योतकारकं ॥ २० ॥ म् । पट्पंचाशद्दिक्कुमार्य - स्ततश्चलित विष्टराः । तत्रायेत्य सुकर्माणि । व्यधुः सर्वाणि भक्तितः ॥ २५ ॥ ततश्चतुःषष्टिसुरा-धीशाः स्वासनकंपतः ॥ जिनावतारं विज्ञायो - वसनरोडुराः ॥ ३० ॥ विमानैः कृतशृंगारैः । परिवारैः समं चरैः ॥ प्रतिक्रम्य बहून् छीपान् । विनितापुरमाययुः || ३१ || दत्वावस्वापिनीं विद्यां | जिनमातुजिने शितुः ॥ पार्श्वे मुक्त्वा प्रतिद्वंदं । सौधर्मेोऽगृही किनं ॥ ३२ ॥ कुद्मलीकृत हस्ताभ्यां । लिप्तायां चंदनवैः ॥ श्रादाय स्वामिनं शक्रः । प्राप मेरुगिरिं कणात् ॥ ३३ ॥ पांडुकाख्ये वने तत्रा - तिपांडुकंबलाशिला || विद्यतेऽर्धमृगांकाना । शाश्वती स्फाटिकी वरा ॥ ३४ ॥ तत्र सिंहासने रम्ये । सौधर्मैः स्वयं विभुं ॥ अंकमारोप्यपूर्वादि — रिव सूर्यमिवारुचत् ॥ ॥ ३५ ॥ त्रमेकेन रूपेण । छात्र्यां चामरचालनं ॥ एकेनांके दधौ देवं । वजमेकेन धारयन || ३६ || पंचरूपधरः शक्र । इत्थं भक्तिपरो जिने || जिनस्नात्रकृते शक्रा न्यमंत्रयदश्रो परान् ॥ ३७ ॥ मृन्मयैः कांचनै रुप्यै - र्मणिरत्नमयैः परैः ॥ देमरूप्यैर्मणिस्वर्णैः । कलरतिनिर्मलैः ॥ ३८ ॥ अष्टोत्तरसहस्रांकैः । प्रत्येकं तीर्थवानृतैः ॥ स्नात्र श्रीजगदीशस्य । व्य I ५३ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ४२७ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy