________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजय तस्ततः॥ पूर्ववत्प्रभुमादाय । प्रीत्या पश्यन् पुनः पुनः॥ ५० ॥ मन्यमानो निजं धन्य-
ममरैः श्रितसन्निधिः ॥ जितशत्रुनृपागारं । कणादासादयन्मुदा ॥ ५१ ॥ प्रतिद्वंदमपाचक्रे । ॥१॥ मातुर्निशं च देवराट् ॥ मुक्त्वा प्रभुंच पटख्यंके। दीपं नंदीश्वरं ययौ ॥५२॥ तत्राष्टौ दि
अवसान याव-नजन्मोत्सवं सुराः॥ कृत्वा स्वं स्वं पदं प्रापु-जिनधर्मपरायणाः॥ ५३॥ - यशोमत्यथ संपूर्ण-दोहदा पूर्णकालतः ॥ प्रासूत तनयं पूतं । तस्मिन्नेव निशाकणे ॥५॥ स्नात्रोत्सवे दृष्टमपि । स्व दृष्टमुत्सुकः ॥ नत्तुंगमुदयारिंश-गारुरोहाथ नास्करः ॥ ॥ ५५ ॥ नास्करस्य करश्रेणी । जिनवाणीव विश्वगं ॥ तमोऽहरध्यधाच्चोच्चैः। समंतात्कमलोदयं ।। ५६ ।। राजा प्रातः पुत्रजन्म-शंसिने बहुदानतः॥ आजन्मांतं रोरत्नावं । दल
यामास हर्षतः ॥ ५ ॥ तदा च धनदः शक्रा-देशातस्मिन् पुरेऽखिले ॥ हिरण्यरत्नवासां* सि । ववर्षाषाढमेघवत् ॥ ५० ॥ न तैरपि महेश्स्या -पूरि दानमनोरथः ।। व्यर्थयन देवगोव-
क-शंखचिंतामणीनपि ॥ एए ॥ ध्वजतोरणमाणिक्य-स्वस्तिकागुरुदामतिः ॥ जातः ससर्वत्र नगरे । तदा कोऽप्युत्सवो महान् ॥ ६ ॥ स्थितिप्रतिस्थिती राजा । चकार हितीये दि
॥१॥
For Private And Personal use only