________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥१
॥
वदष्टाह्निकां कृत्वा-पीषुस्ते त्रिदशा गतिं ॥ तावनकमपि शृंग-मपश्यन् विमलाचले ॥६॥ माहा किमेतदिति संत्रांतै-स्तैरतर्कि समं सुरैः ॥ कयमस्मत्कुनक्त्यायं । तिरोऽनूहिमलाचलः ॥ ॥ ६ ॥ किं वयं भनसश्चिंता-मात्रामा दूरतो गताः ॥ यथेषोऽन्यानयेत्स्वर्ग । तथा कि स्वयमप्यगात् ॥ ६ए । विश्वपावनकृत्तीर्थ-मेतचूमौ हि सुस्थितं । पश्यामोऽनेकधा पूर्व-मेकमप्यधुना न हि ॥ ७० ॥ नाकिनश्चिंतयित्वति । ज्ञानं त्ववधिसंज्ञकं ॥ प्रायुंजतालोकयंश्च । तत्सुरीकपटं स्फुटं ॥ १ ॥
ततः क्रुः सुराः सर्वे । प्रलये जास्करा इव ॥ कोपज्वालां महाघोरां । मुमुचुस्तां सुरीप्रति ॥ ७॥ दह्यमाना नशं तेन । कोपवैश्वानरेण सा | आगत्य परिवारेणा-नमत्तानतिदीनगीः॥ ३ ॥ स्वामिनो ययमस्माकं । किंकर्यो नवतां वयं ॥ तणोपमासु चास्मासु।) न युक्तं पौरुषं हि वः ॥ ४ ॥ अज्ञानवशतोऽस्मानि-रेतदेवं विचेष्टितं ॥ नातः परं करि- ॥१॥ प्यामो-ऽपराधोऽयं हि मृष्यतां ॥ ५ ॥ इत्युक्ते त्रिदशाः प्रोचू-रे उष्टे तीर्थघातिनि ॥ अन्यानपि जनान् विप्र-तारयस्यस्मदादिवत् ॥ ६॥ मलीमसं त्वया चक्रे । तीर्थमेतत्पला
For Private And Personal use only