________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रजय दिनि ॥ मुक्तासि तीर्थरदार्थ । विनाशयसि तत्पुनः ॥ ७ ॥ जरते नृत्यनावं च । स्वाहतं
Yoच करोषि रे । अधुना म्रियसे नूनं । तीर्यविध्वंसकारिणि ॥ ॥ नीतेति वाक्यतो देवी। ॥११॥
हस्तिनी शरणं ययौ ॥ जिनं विना तां मुंचेत । को जवादिव तऋधः ॥ ॥ वृषन्नस्वामिशरणं । प्राप्तां तां वीक्ष्य नाकिनः ॥ दूरीनूय पुनः प्रादू-रे उष्टे किमिदं कृतं ॥ ७ ॥ देतैरंगुलपर्वाणि । चर्वयंती सुरी जगौ ॥ सुराः प्रसीदत मयि । क्रोधं त्यजत वत्सलाः ॥७॥ स्मरेयं मनसाप्येवं । यद्यहं नाकिनः पुनः ।। शपे तदा युगादीश-पाद जगन्नतं ॥ ७ ॥ हार्थे साक्षिणो यूयं । दृष्टनावा जगत्स्वपि ॥ एकदैतष्टितं मे । कमध्वं करुणापराः ॥ ॥३॥ किरंतीमिति दीनां गां । व्यसृजस्तां सुरेश्वराः ।। संतो न प्रणते कोपं । कुवैत्यप्यपराधिनि ॥ सानूनतादितीर्थेऽस्मिन् । हस्तिसेनापुरं गता || पूर्ववस्तिनी रक्षा-दका संधेऽतिनक्तिनृत् ॥ ५ ॥ तुर्यकल्पपतिः शक्रो । माहेशे नाम नक्तिमान् ॥ तत्रापश्यन्मनाम् नृष्टान् । प्रासादान जगदोशितुः ॥ ६ ॥ अहो किमेतत्संजातं । तीर्थेऽप्यस्मिन जगहिते ॥ विचेष्टितं नूनमस्या । देव्या इत्यथ चिंतयन् ॥ ७ ॥ तत्र वहकिना दिव्य
॥११॥
For Private And Personal use only