SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ San Mahavir lain Aradhana Kenda Acharya Sh Kalassagan Gyanmande शत्रुजय माहाण ॥ o पतिना कृतः ॥ ५ ॥ ॥ इति तृतीयोहारः॥ अन्यदा चैत्रराकायां । पर्वणि त्रिदशोत्तमः॥ आजग्मुः पुमरीकाशे । नंतुं श्रीवृषनप्रभु॥ ५० ॥ तदा च हस्तिसेनाख्ये । पुरे देवी सुहस्तिनी ॥ जज्ञे कालवशान्मिथ्या-दृष्टिः कोटिसुरैवृता ॥ एए । महाबलवती क्रूरा । इषिणी जिनर्मिणि ॥ तालध्वजमुखान क्षेत्रपासन स्ववशागन व्यघात् ॥ ६ ॥ तीर्थ विसंस्थुलं चक्रे । स्वगोंडुरया तया ॥ स्वैराचारपरशेह-मद्यमांसाशनाशया ॥ ६१ ॥ आगतेष्वथ देवेषु । मायया सा बहून नगान् ॥ शत्रुजयसमान् कृत्वा । वंचयामास तानलं ॥ ६२ ।। सुरास्तान सुबडून दृष्ट्वा । विस्मयस्मेरमानसाः॥ चिंतयामासुरन्योन्य-मुखवीक्षणदक्षिणाः॥६शत्रुजयनगा एते । किं संति व हवो भुवि ॥ किंचैकोऽस्मन्नक्तिदैर्ध्या-जातो रूपैरय घनैः ॥ ६ ॥ एकस्मिन्नथवा शैले-- मातोऽस्मान् वीक्ष्य किं बडून ॥ सहस्ररूपतां प्राप । पर्वतोऽयं प्रनाववान् ॥ ६५ ॥ चिंतापरैरिति सुरै-रप्रयुज्यापि चावधिं ॥ चक्रिरे सर्वतः सर्वैः। स्नात्रपूजादिका क्रिया ॥६६॥ या ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy