________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
॥४
॥
शत्रंजय हरिः सुरः ॥ ६ ॥ स्वामी सर्वजनानंद-दायिन्या देशनागिरा ॥ अथानाषत कैवल्य-कलि-
ताशेषविष्टपः ॥ ७ ॥ यथा नवेषु मानुष्यो । ग्रहेष्विव दिवाकरः॥ तथा दीपेषु जंब्वाख्यो । दीपः सर्वोत्तमो गुणैः ॥ ४ ॥ सुराष्ट्रा सर्वदेशेषु । पुमरीको नगेष्विव ॥ तत्र देवेषु नालयः । कीर्तनादपि पापहृत् ॥ ४ए । क्षेत्रं तत्रारतं धन्यं । धन्यास्तेऽपि जना ननु ॥ यत्र शत्रुजयं तीर्थे । पूजयंति च ये जिनं ॥ ५० ॥ एनसां शांतिरेव स्यात् । हृदिस्थे विमलाचले । तमसां किं प्रवृत्तिः स्यात् । सदा सूर्यैतिकस्थित ॥ ५१ ॥ यहोधिबीजं प्राप्यं । नवैः कोटिनिरप्यहो ॥ शत्रुजये जिनध्याना-बन्यते तत्क्षणादपि ॥ ५ ॥ सम्यक्त्वं सर्वतत्वेष । त्रिदोष यथा जिनः॥ दर्लन्नः सर्वतीर्थेष । तथा शत्रजयो गिरिः॥ ५३॥ इतीशानपतिः श्रुत्वा । देशनां त्रिजगनुरोः । तीर्थोत्कंठी कणादेव । प्राप शत्रुजयं गिरि ॥ ५ ॥ अष्टाह्निकां सुरैः सार्धे । तत्र चक्रे सुरेश्वरः॥ पश्यन् स्तुवन्नमस्तीर्थ । जिनवाचं समर्थयन्
॥ ५५ ॥ किंचिजर्जरितांस्तत्र । दिव्यशक्त्याथ वासवः॥ प्रासादांश्च नवीचके। जिनन्नक्तिवॐ दुज्ज्वलान् ॥ ५६ ॥ अतीते सागरशते । दमवीर्यनृपादनूत् ॥ नझरोऽसै पुमरीके । इशान
॥४
॥
For Private And Personal use only