________________
Stunt Mahan
Archana Kenda
Acharya Sh Kalassagansen Gyanmandi
शत्रुजय
माहा
॥४०॥
माहात्म्य-मुत्तमं मुनिदेशितं ॥ ३७॥ जर्जरान् जगतः स्वामी । प्रासादान वीक्ष्य दुःखितः ॥ शक्रानुमत्या नृपति-स्तदुःशारमयाकरोत् ॥ ३० ॥ रैवताशवपि तथा । पूर्ववन्महदुत्सवं ॥ निरमातीर्थोःहरण-मपि शक्रयुतो नृपः ॥ ३॥ अथाबुदस्य वैनारा-टापदाचलयोरपि ॥ सम्मेते.पि समं संधैर्यात्रोमारौ नृपो व्यधात् ॥ ततः स्वराज्यमासाद्य । धर्मधयों धराधवः ॥ प्रासादान कोटिशोऽकार्षी-तीर्थयात्रादिपुण्यवान् ॥ १ ॥ नरतेशवदादर्शे-ऽन्यदा पश्यन् वपुःश्रियं ॥ जाननसारतां चित्ते । ववे केवलसंपदा ॥ ४२ ॥ पूर्वावतपर्यायं । पालयित्वोपकारकृत् ।। अंते शिवश्रियं प्राप । दमवीर्यो महामुनिः ॥ ४३ ॥ पुरंदराशविह तीर्थराजे । दैतीयिको हारकरो नृपोऽनूत् ॥ श्रीदंमवीर्यो जरतस्य वंशे। पुण्यः स मुक्तिं प्रययौ हि तेन ॥ ४४ ॥
॥४०॥
अन्यदेशानशक्रोऽगा-त्या नंतुं जिनेश्वरान् ॥ क्षेत्रे महाविदेहाख्ये । सदाईत्केवलस्थितौ ॥ ४५ ॥ तत्र सिंहासनासीनं । उत्रत्रयविराजितं ॥ जिनं स्तुत्वा च नत्वा च । निषसाद
For Private And Personal use only