SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Sh incha kenge Acharya Sha Kalassaganan Gyanmandir माहा नंजय मानवैः ॥ त्वद्वलं सोढुमनलं । जितोऽस्मि नवताधुना ॥ २६ ॥ स्थास्याम्यत्र तवादेशात् । Y पूर्वकिंकरवहिनो ॥ इति ब्रूवाणं वेतालं । तत्रैवास्थापयन्नृपः ॥ २७ ॥ व्यावृत्त्यायो विकोपः ॥ ६॥ सन् । स्नात्वा संपूज्य दैवतं ॥ कृतजेमनकल्याण-श्चचाल सपरिछदः ॥ २० ॥ सोऽखंग मनः पृथ्व्या-खंझलः कतिचिदिनैः ॥ जरतेशवदावागा-वीशत्रुजयसन्निधिं ॥ २७ ॥ आनंदाख्ये पुरे सवै । जरतेश श्वाकरोत् ॥ जिनपूजातीर्थपूजा-संघपूजादिकं नृपः ॥ ३० ॥ शत्रं जयायाः कुंमाच्च । नारतादपरादपि ॥ तीर्थोदकमुपादाय । स चारोहन्महाचलं ॥ ३१॥ मु. S ख्यशंगमथ प्राप्य । पुण्यसेवाविचक्षणः ॥ स त्रिःप्रदक्षिणीचक्रे । तचक्रेतरमानसः॥ ३२॥ प्रासादान जगतां नर्नु-नरतेन विनिर्मितान् ॥ दृष्ट्वा प्राप मुदं राजा । तत्कीर्तिनिवामलान ॥ ३३ ॥ इतश्चावधिना ज्ञात्वा । तत्रायातं नरेश्वरं ॥ आखंमलोऽप्यखमाइः । समं देवैरुपागमत् ॥ ३५ ॥ मुख्यशृंगं च चैत्यं च । तथा राजादनीऽमं ॥ स समवसरणे च । पापु- के त्रिरपूजयत् ॥ ३५ ॥ शक्रोक्तविधिना देव-संघपूजोत्सवादिकं ॥ स चकार शुनं कर्म । दारिद्रुदवानलः ॥ ३६ ॥ सोऽष्टाह्निकात्रयं याव-तीयोत्सवमिति व्यधात् ॥ शृण्वन् तनिरि ॥६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy