________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोपबाहुः । शिलासन्निनहृद्दृढः ॥ अंकुशाननखत्रात - विदारितमृगाधिपः ॥ १६ ॥ लोलया जिह्वया गृह्णन् । गजादीन् निकट स्थितान् ॥ नच्चरन रक रकेति । वेतालः प्रकटोऽनवत् ॥ १७ ॥ ॥ तजिरा घरलीजानि - रस्थादाकृष्टकार्मुकः ॥ विमंवयन् तीक्ष्णरश्मि । कल्पांते परिवेषणं ॥ १८ ॥ नवाच च त्वया मार्गः । कथं रुद्धोऽस्ति रौ रे ॥ बलेन कस्य कोऽसि त्वं । वेताल तददो वद || १५ ||
चख्यौ स वेतालो । महाराज कृपापर | दंरुवीर्य मयि क्रोधं । मा कृथास्तव किंकरे || २० || श्रुणु येन निरुधोऽसि । मयानात्मज्ञशालिना || सूर्यो जीबरेणेव । तृोनेव हुताशनः ॥ २१ ॥ पुरा वियगतिर्नामा - नूवं विद्याधराग्रणीः || जितोऽहं च त्वया राजन् । संगरे बहुदेति नः || २२ || मृतस्तदत् स्वल्पायु- र्नवान् भ्रांत्वात्र कानने ॥ पुण्येन केन - चिकात | वेतालोऽहं नगांतरा || २३ || जंगिज्ञानात्समायांत-मीक्ष्वाकुकुलसंमनं ॥ जवतं वीक्ष्य मूर्खोऽद-मस्थां मार्ग निरुध्य ते ॥ २४ ॥ त्वधनुष्टंकृतेरेतौ । नगौ जातौ विसंस्थलो ॥ तापा निघातेन । नागपाशाविवायतौ ॥ २५ ॥ पुरा नाहं जितः कैश्चि- कोदानव
For Private And Personal Use Only
हमादा०
॥ ४०५॥