________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥४०॥
ति मंत्रिगिरा राजा । शुचिः पूजादिकं स्वयं ॥ तस्मै चकार संतो हि। प्रायेण परतु- टिदाः ॥ ५ ॥ शांत्युपायैरपि कृतै-न तुतोष सुरो मनाक् ।। वझवाग्निर्जलैः सिक्तो । ज्वलत्यपि विशेषतः ॥ ६ ॥ दत्तं ततो धन्य । स्मृतिमात्रापागतं ॥ पूजयित्वा करे राजा। जग्राह रिपुनाशनं ॥ ७ ॥ तज्ज्योतिषा महीनेता । संवर्मित श्वावन्नौ ॥ खांधकारविछायी। रिपुश्चासीनदाधिकं ॥ ॥ ईषदाकृष्य तशजा । टंकारं चाप्यकारयत् ॥ वज्रघातनये| नेव । तेन तावपसारितौ ।। ए ॥ वजेऽप्यकुंठममरै-रप्यवार्य महीधवः ।। बाणं युयोज ध
नं ॥१०॥ जीर्णपर्णमिवादित्य-बिंब किंदयिष्यति ॥ कर्पासास्थीनीवोडूनि । बलाझामयिष्यति ॥ ११ ॥ लांमखममिवादित्यं । प्रोबाल्यापि कयं हगत् ॥ तूलपूल मिडं किं । दूराउत्सेप्स्यति हुतं ॥१२॥ अमापयक्ष किं कीर्तिं । ब्रह्मां पाटयिष्यति ॥ इत्याशशंके पार्श्वस्थैः । स बाणं योजयन्नृपः ॥ १३ ॥ विटल ॥ ततश्च कश्चिदत्यु- ो । दीप्तनेत्रो नयंकरः ॥ पिंगान केशान दधन्मूर्ध्नि । विंध्या दाववह्निवत् ॥ १५॥ गुहोपमघ्राणरंध्र-वायुना नंजयन जुमान् ॥ घर्षदंतसमुद्भूत-वह्निज्वालाकरालितः ॥ १५ ॥ ता
॥४॥
For Private And Personal use only