________________
Acharya Sh
atasagar
Gyantander
माहा०
शत्रुजय चंदनागुरुमिश्रितं ॥ ददाद तत्पुरो नक्त्या । पुण्यं वाक्यं जगाद च ॥ ७॥ कस्त्वं श्रावक-
Ya वेषेणे-हागा मां पावितुं ननु ॥ कुर्वन्मयि कृपां देव । तन्त्रवान प्रकटीनव ॥ ७३ ॥ अतःपरं ॥१॥ न ते युक्तं । देव खेदयितुं हि मां ॥ श्राइवेषधरं मत्त्यै । नमस्याम्बेव निश्चयः ॥ ४॥ यद्य
स्ति मामकी नक्ति-जिनधर्मे गुरौ त्वयि ॥ तदा स्वं रूपमाधाय । मत्पुण्यं सफलीक ॥ ॥ ५॥ नक्तिनिनरमित्यस्य । श्रुत्वा वाक्यं पुरंदरः॥ चित्तांतःप्रीतिमान् जके। प्रशंस च तं मुहः॥ ७६ ॥ ज्ञात्वा खिन्नं मनश्चास्य । नाकिनायस्ततोऽमुचत् ॥ मायारूपं च सहजं । तादृग्जग्राह वेगतः ॥ ७॥ सविस्मयो वीक्ष्य शक्रं । दमवीर्योऽनमन्मुदा॥ नइत्य पाणिना तं चा-लिंग्य स्नेहात्पुरंदरः ॥ ७० ॥ नवाच च महासत्व । धन्यस्त्वं चरमांगवान् ॥ दृष्टे त्वयि जगन्नाथ । स्मरे यत्नत्कुलोनवे ॥ ७ ॥ सुधर्मायां मया स्वामी । स्मृतस्तादृग्गुणाश्रयः ॥ तदंशो जरतादित्य-मुख्यश्चाद्य सुचित्रकृत् ॥ ७ ॥ गुणैस्तेभ्योऽधिकस्त्वं तु । पूर्वांगीकृतकर्मयुक् ॥ त्वयैव कुलपुत्रेण । स्वामिवंशोऽद्य नासते ॥ १ ॥ वंशस्थितिगुणा धर्मः । कीर्तीराज्यमखंमितं ॥ नीयते यैर्नृशं वृद्धि । त एव तनया ननु ॥२॥ कृत्यं
॥४॥
For Private And Personal use only