________________
Shirt Mahalin Aradhana Kendra
www.kobatirtm.org
Acharya Sha Kalassaganan Gyanmandir
माहा
शत्रुजयपः ॥ शतमूढकमानेन । सूदैरन्नं स्वदृक्पुरः॥ ६१ ॥ मायया स कणादेव । पश्यतो नृपते-
Ma स्तदा ॥ जग्रासान्नं यथा वह्निः । सर्वमिंधनसंचयं ॥ ६ ॥ जगाद च महाराज । जरता॥४०॥ न्वयनूषण ॥ सर्वेषामपि पूर्वेषां । कीर्तिवईयसीह नोः॥६॥ मामप्येकं क्षुधादामं । न प्री
णासि यतः प्रनो ॥ लोक्तारस्तदमी स्वे स्वे । गृहे त्वयि तु कीर्तिदाः ॥ ६४ ॥ कीर्तिः श्री| जरतेशस्य । नवता कुलसूनुना ॥ इत्यं पुण्यमतिप्रौढिं । गमिष्यति विशेषतः ॥ ६५ ॥ पू
र्वेषां यः कुलं कीर्ति। पुण्यं नाधिकतां नयेत्॥जातेनाप्यय किं तेन। जननीक्लेशकारिणा॥ ॥ ६६ ॥ तस्य सिंहासने किं त्वं । निषीदसि विषीदसि ॥ जगवन्मुकुटं। | बिनर्षि हि ॥ ६ ॥ श्राइनोज्यादिकां मायां । मुंच सात्म्यं निजं जज ॥ प्रतायते कथं म
ाः । सत्रशंकाकृते त्वया ॥ ६ ॥ तस्येति निष्टुरां वाचं । श्रुत्वापि न चुकोप सः॥ स्वपुएयापूर्णतां जानन् । प्रत्युत स्वं निनिंद च ॥ ६॥ ॥ ज्ञात्वा च नृपते वं । जगौ मंत्री प- वित्रवाक् ॥ स्वामिन्नयं श्रारूपो । दैवतं बलकृत्पुनः ॥ ७० ॥ श्राध्वेषेऽस्ति ते नक्ति-यदि तां तत्समाचर ॥ नक्तिप्रीतः कदाप्येष । प्रकटीनविता ननु ॥ १ ॥ श्रुत्वेति नूपतिधूपं ।
॥७॥
For Private And Personal use only