________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रय वंदमानांश्च । कांश्चिद्ध्यानपरान् मुनीन् ॥ ५१ ॥ कमधनस्तपोवह्ना-हिंसां जुह्वतः परान
Jan जिनैरुक्तां गां पवित्रा-मित्युदीरयतः परान् ॥ ५२ ।। आत्मारामे नावजलैः । स्मानिनः ॥३एण- शुचिमानसान ॥ क्रमात्संक्रंदनः श्राक्षान् । बीयाप मुदमनुतां ॥ ५३॥ ॥ श्रा
शालिवादये तुभ्य-मितिवादिनिरुवितैः ॥ आचम्य शुचिनिस्तोयै-स्तैः समं सोऽविशहान एमा कोटिश्राइकते जात-मन्नपार्क क्षणादपि ॥ दिव्यप्रन्नावादेकः सन् । सोऽभुग्मायानटः सुरः ।। ५५ ॥ परिवेषयतानं रे । बुभुकाकुलितस्य मे ॥ कथं सूदा दंमवीर्य-पुण्यं व्यर्थयताधुना ॥ ५६ ॥
इत्याकर्ण्य तऽक्तिं तै-विज्ञप्तो विस्मितैर्नृपः । स्वयमेत्य कामकुक्षि-मपश्यत् विसंस्थुलं ॥ ५७ ॥ सोऽपि दृष्ट्वा महीजानि । श्राज्ञसमन्वितं ॥ जगाद कठिनां वाचं । दी। ननावं विजावयन् ॥ ५॥ राजन्नमी त्वया सूदा । नियुक्ताः श्रावंचकाः ॥ मामप्येकं बु
भुकं यत् । प्रीणयंति न सांप्रतं ॥ एए ॥ अन्यानपि नृशं लज्जा-सज्जानेवं हि सुस्थिातान् ॥ वंचयंति सदैवामी । स्वयमौदरिकाः खलु ॥ ६ ॥ तत् श्रुत्वा कुपितोऽपीष-दपाचयदयो नृ
॥३ण्णा
For Private And Personal use only