________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा०
शत्रुजय मूर्ध्नि । मुकुटं जगदीशितुः ॥ ४० ॥ सर्वानरसंन्नार-तेजोनि सुरं बहु ॥ मूर्त्याप्यदृश्यं
IA दोमंतं । नयधर्मपरायणं ॥ १ ॥ दृढन्नक्तिं युगादीशे । सनक्तिं विश्वपालने ॥सेव्यमानं घ।। ३एलानं नूपै-ज्यिमानं च चामरैः ॥ ४२ ॥ शृण्वंतं धर्ममाहात्म्यं । हेमसिंहासनस्थितं ॥ सन्ना
सीनं सुधर्मेशो-ऽपश्यत्तं ज्ञानचक्षुषा ॥ ५३॥ ॥ लोलमौलिः प्रीतचेताः । प्रनोवैशेतिन्नक्तिमान् ॥ अथ शक्रः श्राइवेशं । कृत्वायोध्यामुपागमत् ॥ ४५ ॥ वैकदवईमसूत्रत्रयेण हृदि जूषितं । एकवासःपरीधानं । ब्रह्मव्रतपवित्रित ॥ ४५ ॥ हादशव्रतधारित्वातावंति लिलकान्यपि ॥ वित्राणमीषत्कपिल-शिखामात्रशिरोरुदं ॥ ४६॥ गृणंतं चतुरो वे दान । नरतेशेन निर्मितान् ॥ अहंद्यतिश्राधर्म-लक्षणान् गतदूषणान् ॥ ७ ॥ आचमतं जलैः शुभैः। पताकाकारपाणिना ॥ तं वीक्ष्य दंवोर्योऽनू-तस्मिन् सादरमानसः ॥॥ मकं ।। प्राज्ञापयदयो सूदां-स्तनोजनकृते नृपः ॥ दानशालासु तैः साई । ययौ सोऽ- पीर्यया चरन् ॥ ए॥ पठतस्तत्र वेदांगान् । शांतिपाठांश्च कांश्चन ॥ जपतः परमं ब्रह्मध्यानलकं तथा परान् ॥ ५० ॥ त्रिकालं देवपूजायै । त्रिशुद्ध्या कांश्चिदंबुन्निः॥ स्मानिनो
॥३॥
For Private And Personal use only