________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
।। ३८८७ ॥
www.kobatirth.org
कोटिभिः प्रभूता - निरिह शिवं विमलाचलेऽथ लेने ॥ त्रिजगति विदितं ततोऽस्ति तीर्थं । स्मृतिवपुण्यचयेन पावनं तत् ॥ ३८ ॥ गतायां जरतेशस्य । पूर्वकोटौ शिवोदयात् ॥ तैविरुवालिखिल्ल-प्रमुखैर्निर्वृतं गिरौ ॥ ३१ ॥ सुरेशात्रावसर्पिण्यां । प्रथमोः शरकृद्दनौ ॥ जरतेशोऽप्यशेषाणा - मुहाराणां शृणु स्थितिं ॥ ३२ ॥ इति प्रथमोशर समाप्तः ॥ वंश श्री रतस्यासी - दयोध्यायां महीपतिः । श्रष्टमो दंमवीर्याख्य-स्तेजसां यशसां पतिः ॥ ३३ ॥ आचारं जरतेशस्य । श्रामपूजनलक्षणं ॥ स सत्यापयति प्रो - स्त्रिखंकन्नरताधिपः || ३४ ॥ स षोमशसहस्रेषु । राजसु स्फुटनक्तिषु । निषष्वन्यदास्थान्या - मलचक्रे वरासनं ॥ ३५ ॥ गतेष्वथ च षट्कोटि-पूर्वेषु भरतादनु || सौधर्मैः समासीनः । सस्मार जगवणान् ||३६|| तुष्टाव च स तत्तादृग्- पुंरत्नाश्रयमीशितुः ॥ वंशं शाखाशतेनोच्चै - र्जगदालंबनक्षमं ॥ ३७ ॥ वर्यवीर्यं दंरुवीयै । ततः स्फूर्जयशस्विनं ॥ सूर्यवशजतेजांसि । हरंत निजवीर्यतः ॥ ३८ ॥ सहस्राक्षमिवानेकान् । पश्यतं चरचक्षुषा ॥ सहस्रबाहुवहिग्य | आकृतं श्रियोऽखिलाः ॥ ३५ ॥ सहस्रजिह्ववत्सर्वान् | योजयंतं च कर्मसु ॥ नव्हंतं निजे ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
इमाहाण
॥ ३०७ ॥