________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय नेभ्यस्तत्र पावनं ॥ हंसावतारमासूत्र्य । तीथै प्रापत्पुनर्दिवं ॥३०॥ ॥ कार्तिकके
JA पूर्णिमास्यां । कृत्तिकस्थे निशाकरे ॥ मुनयः केवलेनैते । सिहि शQजये ययुः ॥ १ ॥ य॥३९॥ था चैत्रस्य राकायां । घुमरीकोऽगमबिवं ।। कार्तिकस्य तौतेऽपि । तदेते पर्वणी स्मृते ॥शा
चतुर्मासावधिस्तुर्य-पूर्णिमास्यां नवेदपि ।। शिवलब्ध्युत्सवोऽप्येषां । तस्यामेव सुरैः कृतः ॥ ॥ २३ ॥ यात्रया तपसा दाना-देवार्चन विधानतः ॥ अन्यत्रान्यकालपुण्या-तस्यां स्यादधिक फलं ॥ २४ ॥ ॥ कार्तिके मासकपणं । तत्कर्म कयपत्यहो ॥ नरके सागरशते-नापि यदप्यते न हि ॥ २५ ॥ एकेनाप्युपवासेन । कार्तिक्यां विमलाचले ॥ ब्रह्मयोषिब्रूणहत्या -पातकान्मुच्यते नरः ॥ २६ ॥ यः कुर्यात् कानिकीराका-मत्राईद्ध्यानतत्परः॥ स भुक्त्वा
सर्वसौख्यानि । निर्वृति लन्नते ततः ॥ १७ ॥ वैशाखकार्तिकमधुप्रमुखेषु मास्सु । राकासु या ये समधिगम्य समं च संधैः ॥ श्रीपुंमरीकगिरिमादरतो विदध्यु-र्दानं तपांसि शिवसौख्य23 भुजो हि ते स्युः ॥ ॥ तनंदनैस्तत्र समेत्य यात्रया । प्रासादपंक्तिर्विरचय्यतेस्म सा ॥ - यया बन्नौ सिद्धिमहाचलो नृशं । प्रवर्धमानः किल पुण्यराशिन्निः ॥ २५ ॥ इति मुनिपति
For Private And Personal use only