SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Saha n a Kenda Acharya Sh Kalassagansen Gyanmandi शत्रुजय माहाण ॥३॥ त्रिःप्रदक्षिणी कृत्य । नित्यां राजादनीं मुदा ॥ नेमुः श्रीझपन्नं कुंद-कर्पूरोपमगौरत्नं ॥१॥ नवसनक्तिनुन्नास्ते । निजशक्त्यनुमानतः ॥ अनंतान जगदोशस्य । गुणानप्युजगुर्मुदा ॥ ॥ ११ ॥ मासकपणपर्यते । तौ मुनी ज्ञानिनौ परान् ॥ दशकोटिमितान् साधू-नन्वशिष्टामिति घृतं ॥ १२ ॥ साधवः संसृतौ कर्मा-नंतर्जितमादितः ॥ नवनिरशुन्नध्यान-योगतो नरकप्रदं ॥ १३ ॥ तदत्र स्थेयमेवास्य । सत्केत्रस्यानुनावतः ॥ केवलज्ञानमासाद्य । यूयं मुक्तिं गमिष्यथ ॥१४॥ मादिश्य तान् सर्वान् । तौ देवर्षी विहायसा । जग्मतुर्योतयंती स्व-प्रनानी रोदसी बहु ॥ १५ ॥ ते शविझवालिखिल्ल-मुखास्तत्र तपस्विनः ॥ तस्थुस्तीर्थजिनध्यान-परा मासोपवासिनः॥१६॥ निःशेषतीणमोहांगाः। कृत्वा निर्यामणां ततः॥ कामयित्वाखिलान् जंतून् । मनोवचनयोगतः ॥ १७ ॥ निर्मलं केवलं प्राप्य । उष्टकर्माष्टककयात् ॥ अंत- मुहूतीते प्रापु-र्दशकोटिमिताः शिवं ॥ १७ ॥ ॥ सौधर्मतः समागत्य । हंसदेवोऽपिनतितः ॥ तेषां महळ व्यतनो-निर्वाणोत्सवमुच्चकैः ॥ १५ ॥ निजं स्वरूपमुक्त्वा च । ज ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy